________________
સૂત્ર-૧૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪
જ્યોતિષ્ક વિમાનોનું પરિભ્રમણક્ષેત્ર– मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥४-१४ ॥
સૂત્રાર્થ–ઉક્ત પાંચે પ્રકારનાં જ્યોતિષ્યો મનુષ્યલોકમાં સદાગતિવાળા હોય છે અને મેરુ પર્વતને પ્રદક્ષિણા આપતાં પરિભ્રમણ કરે છે. (૪-૧૪)
૪૧
भाष्यं मानुषोत्तरपर्यन्तो मनुष्यलोक इत्युक्तम् । तस्मिन् ज्योतिष्का मेरुप्रदक्षिणानित्यगतयो भ्रमन्ति । मेरोः प्रदक्षिणा नित्या गतिरेषामिति मेरुप्रदक्षिणानित्यगतयः । एकादशस्वेकविंशेषु योजनशतेषु मेरोश्चतुर्दिशं प्रदक्षिणं चरन्ति । तत्र द्वौ सूर्यौ जम्बूद्वीपे, लवणजले चत्वारो, धातकीखण्डे द्वादशा, कालोदे द्विचत्वारिंशत्, पुष्करार्धे द्विसप्ततिरित्येवं मनुष्यलोके द्वात्रिंशत्सूर्यशतं भवति । चन्द्रमसामप्येष एव विधिः । अष्टाविंशतिर्न - क्षत्राणि, अष्टाशीतिर्ग्रहाः, षट्षष्टिः सहस्राणि नव शतानि पञ्चसप्ततीनि ताराकोटीकोटीनामेकैकस्य चन्द्रमसः परिग्रहः । सूर्याश्चन्द्रमसो ग्रहा नक्षत्राणि च तिर्यग्लोके, शेषास्तूर्ध्वलोके ज्योतिष्का भवन्ति । अष्टचत्वारिंशद्योजनैकषष्टिभागाः सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशद्, ग्रहाणामर्धयोजनं, गव्यूतं नक्षत्राणां, सर्वोत्कृष्टायास्ताराया अर्धक्रोशो, जघन्यायाः पञ्चधनुःशतानि विष्कम्भार्धबाहल्याश्च भवन्ति । सर्वे सूर्यादयो नृलोक इति वर्तते । बहिस्तु विष्कम्भबाहल्याभ्यामतोऽर्थं भवन्ति ॥
एतानि च ज्योतिष्कविमानानि लोकस्थित्या प्रसक्तावस्थितगतीन्यपि ऋद्धिविशेषार्थमाभियोग्यनामकर्मोदयाच्च नित्यं गतिरतयो देवा वहन्ति । तद्यथा- पुरस्तात्केसरिणो, दक्षिणतः कुञ्जरा, अपरतो वृषभा, उत्तरतो विनोऽश्वा इति ॥४-१४॥
ભાષ્યાર્થ– માનુષોત્તર પર્વત સુધી મનુષ્ય લોક છે એમ (અ.૩ સૂ.૧૪ માં) કહ્યું છે, તેમાં જ્યોતિષ્ઠો મેરુને પ્રદક્ષિણાકારે નિત્ય ગતિવાળા ભમે છે. (અહીં સમાસ આ પ્રમાણે છે) મેરુને પ્રદક્ષિણા અને
१. भवन्ति इति पाठान्तरम् ।