________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪
સૂત્ર-૯
नास्तीव्रानुशयाः कायसङ्क्लेशजं सर्वाङ्गीणं स्पर्शसुखमवाप्य प्रीतिमुपलभन्त इति ॥४-८॥
૧૪
ભાષ્યાર્થ— ભવનવાસીથી માંડીને ઇશાન સુધીના દેવો કાયાથી अविचारवाणा होय छे. अवियार भेटले मैथुन ( = विषयसेवन). સંક્લિષ્ટ કર્મવાળા તે દેવો મનુષ્યની જેમ મૈથુનસુખમાં મગ્ન થાય છે અને વિષયસુખના તીવ્ર અધ્યવસાયવાળા તે દેવો કાયસંક્લેશથી થનારા સર્વાંગ સંબંધી સ્પર્શ સુખને પામીને આનંદ પામે છે. (૪-૮)
टीका - प्रकटसमुदायार्थम्, नवरं आऐशानादित्यभिधानाद् ऐशानान् अवधिकृत्येत्यैशानोऽपि कायप्रवीचार एवेति ॥४-८॥
टीअर्थ - समुहित अर्थ स्पष्ट छे. इत खा विशेष छे - आ ऐशानाद् એમ કહ્યું હોવાથી ઇશાનની અવિધ કરીને ઇશાનના દેવો પણ કાયાથી ४ प्रवीयार रे छे. (४-८)
ઇશાનથી ઉપર મૈથુનસેવન—
शेषाः स्पर्श-रूप- शब्द - मन: प्रवीचारा द्वयोर्द्वयोः ॥४ - ९ ॥ સૂત્રાર્થ– ઇશાનથી ઉપરના દેવો બે બે કલ્પમાં અનુક્રમે ‘સ્પર્શ, રૂપ, શબ્દ અને મન' વડે મૈથુન સેવન કરે છે. (૪-૯)
भाष्यं - ऐशानादूर्ध्वं शेषाः कल्पोपपन्ना देवा द्वयोर्द्वयोः स्पर्शरूपशब्दमनःप्रवीचारा भवन्ति यथासङ्ख्यम् । तद्यथा- सनत्कुमारमाहेन्द्रयोर्देवान्मैथुनसुखप्रेप्सूनुत्पन्नास्थान्विदित्वा देव्य उपतिष्ठन्ते । ताः स्पृष्ट्वैव च ते प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति ॥ तथा ब्रह्मलोकलान्तकयोर्देवानेवम्भूतोत्पन्नास्थान्विदित्वा देव्यो दिव्यानि स्वभावभास्वराणि सर्वाङ्गमनोहराणि शृङ्गारोदाराभिजाताकारविलासान्युज्ज्वलचारुवेषाभरणानि स्वानि रूपाणि दर्शयन्ति । तानि दृष्ट्वैव ते प्रीतिमुपलभन्ते निवृत्तास्थाश्च भवन्ति ॥ तथा महाशुक्रसहस्रारयोर्देवानुत्पन्नप्रवीचारास्थान्विदित्वा देव्यः श्रुतिविषयसुखानत्यन्तमनोहरान्