________________
सूत्र-3-39
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪
૧૧૧
टीका - एतद् व्याचष्टे - 'ऐशान' इत्यादिना यथाक्रमं ग्रहणात् ऐशाने कल्पे द्वे सागरोपमे अधिके कियताऽपि परा स्थितिर्भवतीति ॥४-३५॥
टीडार्थ - " ऐशाने” हत्याहिथी उत्कृष्ट स्थितिने उहे छे- पूर्वे (उउभा सूत्रमां) यथाक्रमम् खेवो उल्लेख अर्यो होवाथी या सूत्रमां ईशानस्य સમજવો. ઇશાન કલ્પના દેવોની કંઇક અધિક બે સાગરોપમ ઉત્કૃષ્ટ स्थिति छे. (४-३५)
सप्त सनत्कुमारे ॥४-३६॥
સૂત્રાર્થ– સનકુમાર કલ્પમાં સાત સાગરોપમ ઉત્કૃષ્ટ સ્થિતિ છે. (8-3€)
भाष्यं - सनत्कुमारे कल्पे सप्त सागरोपमानि परा स्थितिर्भवति
॥४-३६॥
ભાષ્યાર્થ સનત્કુમાર કલ્પમાં દેવોની ઉત્કૃષ્ટ સ્થિતિ સાત सागरोपमनी छे. (४-३६ )
विशेष - त्रि-सप्त- दशैकादश- त्रयोदश- पञ्चदशभिरधिकानि च ॥४-३७॥
सूत्रार्थ - सात संख्यामां विशेष, ३, ७, १०, ११, १३, १५ સાગરોપમ વધારવાથી અનુક્રમે માહેન્દ્ર આદિ કલ્પના દેવોની ઉત્કૃષ્ટ स्थिति थाय छे. (४-३७)
भाष्यं - एभिर्विशेषादिभिरधिकानि सप्त माहेन्द्रादिषु परा स्थितिर्भवति । सप्तेति वर्तते । तद्यथा - माहेन्द्रे सप्त विशेषाधिकानि । ब्रह्मलोके त्रिभिरधिकानि सप्त, दशेत्यर्थः । लान्तके सप्तभिरधिकानि सप्त, चतुर्दशेत्यर्थः । महाशुक्रे दशभिरधिकानि सप्त सप्तदशेत्यर्थः । सहस्रारे एकादशभिरधिकानि सप्त अष्टादशेत्यर्थः । आनतप्राणतयोस्त्रयोदशभिरधिकानि सप्त, विंशतिरित्यर्थः । आरणाच्युतयोः पञ्चदशभिरधिकानि द्वाविंशतिरित्यर्थः ॥४-३७॥
सप्स,