________________
૬૫.
सूत्र-६
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ लक्षणतश्चोक्तगत्यादिलक्षणभेदेन उक्ता मनागिह अन्यत्र प्रकरणान्तरे वक्ष्यन्ते च प्रतिपदमेव पञ्चमेऽध्याये, स च लोकोऽधिकृतः क्षेत्रविभागेन त्रिविधः त्रिप्रकारः अधस्तिर्यगूर्ध्वं चेति दर्शयिष्यामः ।
संस्थानाख्यानायाह-'धर्मे'त्यादि, धर्माधर्मास्तिकायौ वक्ष्यमाणलक्षणौ लोकव्यवस्थाहेतू वर्तेते, तदवच्छिनाऽऽकाशस्य लोकत्वात्, एतदाहतयोरवगाहनविशेषात् धर्माधर्मयोरवगाहनभेदात् वक्ष्यमाणाकारात् लोकानुभावनियमात् अनादिपारिणामिको लोकानुभावः तन्नियतावगाहनविशेषात्, सुप्रतिष्ठकवज्राकृतिर्लोकः इति सुप्रतिष्ठकवज्रयोरिव संस्थानम्आकृतिर्यस्य स तथाविधः बहुसादृश्याल्लोक एवंविध इति । यथोक्तमनेनैव सूरिणा प्रकरणान्तरे "जीवाजीवा द्रव्यमिति षड्विधं भवति लोकपुरुषोऽयम् । वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः ॥ (२१०) तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥२११॥ इति,
अत एवाह- 'अधोलोको गोकन्धराकृतिः' गोग्रीवासदृशः, उपरि तनुकोऽधोऽधो विशालः, समधिकसप्तरज्जुमानमिति ।
एतत्समर्थनायाह-उक्तं ह्येतत् प्राक् यदुत भूमयः सप्ताधोऽधः पृथुतराश्छत्रातिच्छत्रसंस्थिता' (३-३) इति । __ता यथोक्ता इति अधोभूमयः गोकन्धराकृतय इत्यर्थः, एवं तिर्यग्लोको झल्लाकृतिः समतलवादिनविशेषाकृतिरष्टादशयोजनशतोच्छ्यमानः, एवमूर्ध्वलोको मृदङ्गाकृतिः मृदङ्गो वादिनविशेष एव (उपरिष्टादधश्च सङ्क्षिप्तः) पृथुमध्यः एतदाकृतिः, ब्रह्मलोकप्रदेशे पृथुत्वादिति, स्वात्मना (?सर्वात्मना) सप्तरज्जुमानः ॥ तत्रैवं त्रिविधे लोके तिर्यग्लोकप्रसिद्ध्यर्थमिदमिति लक्ष्यम्, आकृतिमात्रं उच्यते