________________
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૩. સૂત્ર૬ नवरं त्रयस्त्रिंशत्सागरोपमस्थितिगृह्यते, एतावन्ति सागरोपमाणि यस्याः स्थितेः सा एतावत्सागरोपमेत्येवं सर्वत्र योजनीयं ।
इदञ्चागमसिद्धमेव, योजनविस्तृतः पल्यः तथा योजनमुच्छ्रितः, सप्तरात्रिप्ररूढानां केशाग्राणां स पूरितः, ततो वर्षशते पूर्णे एकैकं केशमुद्धरेत्, क्षीयते येन कालेन तत् पल्योपममुच्यते, कोटीकोट्यो दशैतेषां पल्यानां सागरोपममितिवचनात्, जघन्यां तु स्थिति परस्ताद्वक्ष्यते चतुर्थेऽध्याये 'नारकाणां चे'त्यादिना (४-४३) सूत्रेण ।।
तथा ये प्राणिनोऽसंज्ञिप्रभृतयः यासु भूमिषूत्पद्यन्ते उद्वृत्ताश्च यतो ये भवन्ति सम्यग्दर्शनादि वा लभन्ते तदेतदपि प्रकटमेव ।
द्वीपसमुद्रपर्वतादिप्रतिषेधः शर्कराप्रभादिविषयः, इहैवापवादमाह'अन्यत्रे'त्यादिना समुद्घाते गताः केवलिनः, औपपातिका नारका एव, तथा वैक्रियलब्धिसंपन्नाः, पूर्वजन्ममित्रादयः, नरकपालाः परमाधार्मिकाः, एते सर्वेऽपि द्वितीयादिषु कदाचित् केचित् केचित् सम्भवेयुरपीति, उपपातमङ्गीकृत्य रत्नप्रभायामेव देवाः सन्ति, न शेषासु, गमनमङ्गीकृत्य यावत्तृतीया, ततः परं न गच्छन्ति एव, शक्ता अपि लोकानुभावादेवेति, अयमन्यो लोकानुभाव एव 'यच्च वायव' इत्यादिनोक्त इति ॥३-६॥
ટીકાર્થ– જેનું સ્વરૂપ પૂર્વે કહ્યું છે તે નરકોમાં નારક જીવોની આ(=સૂત્રમાં કહેલી) ઉત્કૃષ્ટ સ્થિતિ છે. આ પ્રમાણે સૂત્રનો સમુદિત અર્થ છે. અવયવાર્થ આ સૂત્રમાં પણ પ્રાયઃ બોલતાં જ સમજાઈ જાય તેવો छ. ईत. मा विशेष छ- त्रयस्त्रिंशत्सागरोपमा ५४थी 33 सागरोपम સ્થિતિ જાણવી. આટલા સાગરોપમ જે સ્થિતિના છે તે સ્થિતિ આટલા સાગરોપમ છે એમ દરેક સ્થળે (એકથી ૩૩ સુધી) સમજવું. (જેમકે एकसागरोपमा, त्रिसागरोपमा १३)
સાગરોપમનું માપ આ માપ આગમમાં પ્રસિદ્ધ જ છે. (તે આ પ્રમાણે-) એક યોજના લાંબો-પહોળો પ્યાલો સાત રાત સુધીમાં ઊગેલા કેશાગ્રોથી ભરેલો.