________________
૫૮
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ ... सूत्रताच्छील्यात्-नाने वेहन। उत्पन्न ४२वानो स्वरमा डोपाथी. अम्बरीषो भावा(षाद्याः) महा अशुद्धिती जोपाथी अर्थदथ्यो नथी. तलतालनिपातः मे ५६भ पात भेटले नारीने भूमिमा पाप, અથવા સોટીઓથી માર મારવો, અથવા નારકો ઉપર (ખભા વગેરે ७५२) यaj मेम लामो ४ छ. ...
નરકોમાં નારકોને ક્ષેત્રના સ્વભાવથી થનારા, પરસ્પરથી કરાયેલા અને પરમાધામીઓથી ઉત્પન્ન કરાયેલા એમ ત્રણ પ્રકારનાં દુઃખો હોય छ. (3-५) टीकावतरणिका- कियन्तं कालमेतानीति तत्स्थितिमाहટીકાવતરણિકાર્થ– દુઃખો કેટલા કાળ સુધી હોય એવા પ્રશ્નના ઉત્તરમાં નારકોની આયુષ્યસ્થિતિને કહે છે– નારકોના આયુષ્યની ઉત્કૃષ્ટ સ્થિતિ– तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रयस्त्रिंशत्
सागरोपमा सत्त्वानां परा स्थितिः ॥३-६॥ સૂત્રાર્થ– પહેલી નરક આદિમાં નારકોના આયુષ્યની ઉત્કૃષ્ટ સ્થિતિ अनुभे १, 3, ७, १०, १७, २२, 33 सारो५म छ. (3-६)
भाष्यं- तेषु नरकेषु नारकाणां पराः स्थितयो भवन्ति । तद्यथारत्नप्रभायामेकं सागरोपमम् । एवं त्रिसागरोपमा सप्तसागरोपमा दशसागरोपमा सप्तदशसागरोपमा द्वाविंशतिसागरोपमा त्रयस्त्रिंशत्सागरोपमा। जघन्या तु पुरस्ताद्वक्ष्यते ।
'नारकाणां च द्वितीयादिषु । दशवर्षसहस्राणि प्रथमायाम् (अ.४ सू.४३-४४) इति ।
तत्रास्रवैर्यथोक्तैर्नारकसंवर्तनीयैः कर्मभिरसंज्ञिनः प्रथमायामुत्पद्यन्ते । सरीसृपा द्वयोरादितः प्रथमद्वितीययोः । एवं पक्षिणस्तिसृषु । सिंहाश्चतसृषु । उरगाः पञ्चसु । स्त्रियः षट्सु । मत्स्यमनुष्याः सप्तस्विति ।