SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सूत्र-ह શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ न तु देवा नारका वा नरकेषूपपत्तिं प्राप्नुवन्ति । न हि तेषां बह्वारम्भपरिग्रहादयो नरकगतिनिर्वर्तका हेतवः सन्ति । नाप्युद्वर्त्य नारका देवेषूत्पद्यन्ते । न ह्येषां सरागसंयमादयो देवगतिनिर्वर्तका हेतवः सन्ति । ૫૯ उद्वर्तितास्तु तिर्यग्योनौ मनुष्येषु वोत्पद्यन्ते । मानुषत्वं प्राप्य केचितीर्थकरत्वमपि प्राप्नुयुरादितस्तिसृभ्यः, निर्वाणं चतसृभ्यः, संयमं पञ्चभ्यः, संयमासंयमं षड्भ्यः सम्यग्दर्शनं सप्तभ्योऽपीति । द्वीप - समुद्र - पर्वत - नदी - हृद - तडाग - सरांसि ग्राम - नगर -पत्तनादयो विनिवेशा बादरो वनस्पतिकायो वृक्ष- तृण- गुल्मादिः द्वीन्द्रियादयस्तिर्यग्योनिजा मनुष्या देवाश्चतुर्निकाया अपि न सन्ति । अन्यत्र समुद्घातोपपातविक्रियासाङ्गतिकनरकपालेभ्यः । उपपाततस्तु देवा रत्नप्रभायामेव सन्ति । नान्यासु । गतिस्तृतीयां यावत् । यच्च वायव आपो धारयन्ति न च विष्वग्गच्छन्ति, आपश्च पृथिवीं धारयन्ति न च प्रस्पन्दन्ते, पृथिव्यश्चाप्सु विलयं न गच्छन्ति, तत्तस्यानादिपारिणामिकस्य नित्यसन्ततेर्लोकविनिवेशस्य लोकस्थितिरेव हेतुर्भवति ॥३-६॥ ભાષ્યાર્થ– તે નારકોમાં નારકોની ઉત્કૃષ્ટ સ્થિતિ આ પ્રમાણે છેરત્નપ્રભામાં ૧ સાગરોપમ એ પ્રમાણે બીજી વગેરેમાં અનુક્રમે ૩ सागरोपम, 9 सागरोपम, १० सागरोपम, १७ सागरोपम, २२ સાગરોપમ અને ૩૩ સાગરોપમ ઉત્કૃષ્ટ સ્થિતિ છે. ४धन्य स्थिति तो “नारकाणां द्वीतियादिषु ” ( २८.४ सू. ४3) “दशवर्षसहस्राणि प्रथमायाम्” (८.४ सू. ४४) से प्रमाणे भागण उडेवाशे. તેમાં યથોક્ત (અ.૬ સૂ.૧૬) આસ્રવોથી નરકમાં ઉત્પન્ન થવા યોગ્ય दुर्मोथी असंज्ञी (पंथेन्द्रिय) पहेली नरम्मा, लुभ्परिसर्पों पहेली, जीक નરક સુધી, પક્ષીઓ ત્રીજી નરક સુધી, સિંહો ચોથી નરક સુધી, સર્પો પાંચમી નરક સુધી, સ્ત્રીઓ છઠ્ઠી નરક સુધી, માછલા અને મનુષ્યો
SR No.022487
Book TitleTattvarthadhigam Sutram Part 03
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages202
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy