SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ૩૨ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ सूत्र-3 मार्जारादिना तु गन्धपरीणामं, हा मातः धिग्रहो कष्टमित्यादिना तु शब्दपरिणाममिति, प्रकटार्थमेतत् । तृतीयमपि अशुभतरदेहा इत्यादि निगदसिद्धं यावत्तेषु शरीराणि भवन्ति, तेष्विति नरकेषु, अतोऽधिकृतशरीरेभ्यः अशुभतराणि चाधोऽधो भवन्ति, क्लिष्टतरादिकर्मभेदात् । प्रमाणं चैहैषां 'सप्त धनूंषी'त्यादि, उत्सेधाङ्गलमधिकृत्यैतत्, परमाण्वादिक्रमेण अष्टौ यवमध्यान्यङ्गलं चतुर्विंशत्यङ्गलो हस्तश्चतुर्हस्तं धनुरिति, एतच्च रत्नप्रभायां भवधारकशरीराणामुत्कर्षेण, जघन्येन त्वङ्गलासङ्ख्येयभागोऽस्यामन्यासु च शेषासु किमेतदित्याह द्विर्द्विः शेषासु, रत्नप्रभानारकशरीरप्रमाणं द्विगुणं द्वितीयस्यां नारकशरीरप्रमाणं, एतदपि द्विगुणं तृतीयस्यां नारकशरीरप्रमाणं, एतदपि द्विगुणं एवं यावत् सप्तम्यां पञ्च धनुःशतानि पूर्णानीति, उत्तरवैक्रियं तु प्रथमायां जघन्येनाङ्गलसङ्ख्येयभागमितमन्यासु च, उत्कर्षेण पञ्चदश धनूंषि अर्धतृतीयाश्च रत्नयः प्रथमायाम्, एतदेव द्विगुणं द्वितीयस्यामेवं ज्ञेयं यावत् सप्तम्यां धनुःसहस्रमिति, एतच्च प्रमाणं रत्नप्रभादिषु पर्यन्तवर्तिप्रतरेषु नारकाणामुत्कृष्टं द्रष्टव्यं, जघन्यमुत्कृष्टं च प्रथमप्रतरादिभेदेन सर्वत्र वक्तव्यम्, स्थितिवद् । यथाऽऽयुषः स्थितिः प्रथमप्रस्तारादिभेदेन भिद्यमाना दशनवतिसहस्रादिना रत्नप्रभायां पर्यन्तप्रतरे सागरोपमप्रमाणं भवति, एवमेव शरीरप्रमाणमपि प्रथमप्रस्तारादिभेदेन जघन्योत्कर्षाभ्यां भेत्तव्यमिति, तदुक्तं 'स्थितिवच्चोत्कृष्टजघन्यता वेदितव्या' उदितभेदेन शरीरप्रमाणस्येति । 'अशुभतरवेदना'इत्यादि एतदपि प्रायो निगदसिद्धमेव यावत् सूत्रान्तरमिति, नवरम् 'उष्णशीते चतुर्थ्या'मिति, नवरमुष्णशीते द्वे वेदने भवतः प्रस्तारभेदेन, तत्रोष्णवेदना बहुतराणां शीतवेदना स्वल्पतराणामिति, एवम् ‘शीतोष्णे पञ्चम्या'मिति शीतवेदना बहूनामुष्णवेदना त्वल्पानामिति, परयोः षष्ठीसप्तम्योः शीता शीततरा च वेदना यथासङ्ख्यमिति,
SR No.022487
Book TitleTattvarthadhigam Sutram Part 03
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages202
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy