________________
सूत्र-3 શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩
१ नीलकृष्णा धूमप्रभायां, इहापि प्रस्तारभेदेन नीला तीव्रतमा, कृष्णा तु तीव्रति, ततस्तीव्रतरसङ्क्लेशाध्यवसाना कृष्णैव द्रव्यभेदेन तमःप्रभायां, ततस्तीव्रतराध्यवसाना कृष्णैव महातमःप्रभायां परमकृष्णरूपा द्रव्यभेदादिति ।
कथं अस्यां सम्यग्दर्शनलाभः ?, उच्यते-सर्वास्वविरोधात्, यथोक्तं"सम्मत्तसुअं सव्वासु लहइ सुद्धास्वि"त्यादि, क्षीणप्रायायुषां चैषां शुद्धापि भवतीत्यविरोधः ।
'अशुभतरपरिणामा इत्यादि, एतद् व्याचष्टे-'बन्धने'त्यादि, बन्धनं च गतिश्चेत्यादिर्द्वन्द्वः, एत एव बन्धनादयः आख्या यस्य परिणामस्येति प्रक्रमः, स एव तदाख्यः, किमित्याह-दशविधोऽप्यशुभः पुद्गलपरिणामो नरकेषु, तत्रबन्धनपरिणामस्तत्तत्पुद्गलैः सम्बन्धलक्षणः महाग्न्यादिसम्बन्धाधिकः, गतिपरिणामः उष्ट्रादिगतिरूपस्तप्तलोहादिपदन्यासाधिकः, संस्थानपरिणामो जघन्यहुण्डाकृतिः, भेदपरिणामः शस्त्रादिभ्योऽतिबीभत्सः, वर्णपरिणामः परमनिकृष्टोऽतिभीषणः, गन्धपरिणामः श्व-शृगालादिकोथाधिको, रसपरिणामः कोशातकीत्रायमाणनिस्यन्दाधिकः, स्पर्शपरिणामः वृश्चिककपिकच्छादिस्पर्शाधिकः, अगुरुलघुपरिणामोऽतितीव्रातिदुःखाश्रयः, शब्दपरिणामः खरपरुषादिरूपोऽतिदुःखद इति, एवमशुभः पुद्गलपरिणामो नरकेषु सामान्येन अशुभतरश्चाऽऽबाधः (अधोऽधः) तद्रव्यभेदादिति ।
साम्प्रतमिहैव दशविधः(ध)परिणामो(म)भव्यसंवेगार्थं किञ्चिद्विशेषत आह-'इह तिर्यगूर्ध्वमधश्चे' त्यादि, अनेन वर्णपरिणाममाह, श्वशृगाल