________________
२२ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩
सूत्र-२ टीका- समुदायार्थः प्रकटः, अवयवार्थं वाह-'तास्वि'त्यादिना, तासु उक्तलक्षणासु रत्नप्रभाद्यासु भूमिषु ऊर्ध्वमधश्चैकैकशः इत्येकैकस्याः पृथिव्या योजनसहस्रमेकैकं वर्जयित्वा ऊर्ध्वमधश्च मध्ये भूमीनामेव, नरका भवन्ति आ षष्ठ्या इति, तानिदानी प्रसिद्धैरिहत्यनिदर्शनैर्भयानकैः प्रतिपादयन्नाह-'तद्यथा उष्ट्रिकादयो' भाण्डकविशेषाः, एते प्रकीर्णका भवन्ति, आवलिकाप्रविष्टास्तु वृत्तव्यस्रचतुरस्राकृतयः त्रिविधसंस्थानाः,
ते च सीमन्तकोपक्रान्ताः सीमन्तकं नरकमवधिमवस्थाप्यौपक्रम्यन्ते, एवमेते सामान्यतो द्विविधाः, इहैव काश्चिन्नाम्नैवाह-'रौरवे'त्यादिना, एवमन्ये केचिदिन्द्रकाः केचिदावलिकाप्रविष्टाः केचित् प्रकीर्णका इति, एवंप्रकाराः अशुभनामान इति व्याध्याक्रोशशपथनामानः, सप्तमनरकपृथिवीवर्तिनस्तु कालादयः पञ्चाप्रतिष्ठानपर्यन्ताः तत्र कालः पूर्वतः अपरतो महाकालः दक्षिणतो रौरवः उत्तरतो महारौरवः मध्येऽप्रतिष्ठानो नरकेन्द्र इति, तत्र रत्नप्रभायामाद्यपृथिव्यां नारकाणां प्रस्तारा वेश्मभूमिकाकल्पाः त्रयोदशः, द्विद्वयूनाः शेषासु एकादशादयो यावत् सप्तम्यामेक इति, यथोक्तं 'तेरिकारस नव सत्त पंच तिन्नेव होंति एक्केव। पत्थडसंखा एसा सत्तसुवि कमेण पुढवीसुं ॥१॥'
एवं रत्नप्रभायां नरकावासानां नारकाणामित्यर्थः, त्रिंशत्शतसहस्राणि, सामान्येन, शेषासु शर्कराप्रभाद्यासु पञ्चविंशतिः पञ्चदश दश त्रीणि एकं पञ्चोनं नरकावासशतसहस्रमिति यथासङ्ख्यं सामान्येन आ षष्ठ्या इति षष्ठी यावत्, षष्ठ्यां पञ्चोनं लक्षं इत्यर्थः, सप्तम्यां तु पृथिव्यां पञ्चैव महानरकाः, इह प्रकीर्णका न सन्ति एवेति, एते चाषष्ठ्याः केचित् सङ्ख्येययोजनप्रमाणाः केचिदसङ्ख्येययोजनप्रमाणा इति, सप्तम्यां त्वप्रतिष्ठानो जम्बूद्वीपतुल्यः, कालादयस्त्वसङ्ख्येययोजनसहस्रप्रमाणा इति, एते च बुध्नभागे योजनसहस्रबाहल्याः शुषिरमप्येतावदेव चूडा चेति त्रियोजनसहस्रप्रमाणा एवेति ॥३-२॥