SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ सूत्र-१ सप्तग्रहणं नियमार्थं सप्तैवाध इत्याह, मा भूवन् एकशः एकैका अनियतसङ्ख्या, तथा खरकाण्डभेदेन । "किञ्चान्यत्' अन्यदपि सप्तग्रहणस्य प्रयोजनं, तदाह-'अधः सप्तैवेत्यवधार्यते' अध एव सप्त, ऊर्ध्वं त्वेकैवेषत्प्राग्भारेति, वक्ष्यते दशमेऽध्याये 'तन्वी मनोज्ञे'त्यादिना इहैव प्रयोजनान्तरमाह-'अपिचे'त्यादिना, अन्तरे भवा अन्तरीयाः तन्त्रप्रधाना अन्तरीयास्तन्त्रान्तरीयाः शाक्यादयः असङ्ख्येयेषु लोकधातुषु सदाद्येषु असङ्ख्येयाः पृथिविप्रस्तरा इत्यध्यवसिताः एवं प्रतिपन्नाः, अनेकब्रह्माण्डोपलक्षणमेतत्, तत्प्रतिषेधार्थं च सप्तग्रहणमिति, प्रतिषेधश्च आसामेव सङ्ख्येययोजनकोटीकोटिमानतया, सर्वाश्चैताः प्रस्तुताः पृथिव्यादयः किमित्याह-अधोऽधः पृथुतरा इति, यतो रज्जुप्रमाणा खल्वायामविष्कम्भाभ्यां प्रथमा अर्धतृतीयरज्जुप्रमाणा द्वितीया चतूरज्जुप्रमाणा तृतीया पञ्चरज्जुप्रमाणा चतुर्थी षड्रज्जुप्रमाणा पञ्चमी अर्धसप्तमरज्जुप्रमाणा षष्ठी सप्तरज्जुप्रमाणा सप्तमी, अत एव 'छत्रातिच्छत्रसंस्थिता' इति अधोऽधो विस्तीर्णतयेति । आसां चोत्कीर्तनमुभयथा नामतो गोत्रतश्चेत्याह-'धर्मे'त्यादि, धर्मादीनि आसां नामधेयानि यथासङ्ख्यमेव भवन्ति, रत्नप्रभादीनि तु गोत्राणि, तद्गुणोपलक्षणात्, एवं च प्रथमा घर्मा नाम्ना रत्नप्रभा गोत्रेण, एवं शेषाणामपि योजना कार्या यावत् सप्तमी माघवी नाम्ना महातमःप्रभा गोत्रेणेति, एवमेतानि नामधेयानि-नामान्येव आसां यथाक्रममुभयथा भवन्ति । अत्र 'रत्नप्रभे'त्यादि, आद्या पृथिवी घनभावेन बाहल्येन अशीतं योजनशतसहस्रं, अशीतियोजनसहस्रोत्तरो लक्ष इत्यर्थः, शेषा द्वितीयाद्या द्वात्रिंशत् अष्टाविंशतिश्चेत्यादिर्द्वन्द्वः, भावार्थस्तु द्वात्रिंशदष्टाविंशतिविंशत्यष्टादशषोडशाष्टाधिकं योजनशतसहस्रमिति वर्तते, ततश्च द्वात्रिंशद्योजनसहस्राधिकं शतसहस्रं शर्कराप्रभा घनभावेन ।
SR No.022487
Book TitleTattvarthadhigam Sutram Part 03
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages202
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy