________________
સૂત્ર-૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ _ 'अधोऽध' इति प्रतिविशिष्टक्रमाख्यानं, तिर्यगूर्खादिव्यवच्छेदार्थ, एतदेवाह- रत्नप्रभायाः अधः असङ्ख्येया योजनकोटीनां कोटीरवगाह्य शर्कराप्रभा भवति, एवं शर्कराप्रभाया अधः असङ्ख्येया योजनकोटीनां कोटीरतिक्रम्य वालुकाप्रभा, इत्येवं शेषाः पङ्कप्रभाद्या भाव्या इत्याद्यर्थः, एतदेवाह-रत्नप्रभाया अम्बुवाताकाशप्रतिष्ठा इत्येतावता सिद्धे सति घनग्रहणं क्रियते, किमर्थमित्याह-यथा प्रतीयेत-गम्येत यदुत घनमेवाम्बु अधः पृथिव्या रत्नप्रभारूपायाः, वातास्तु घनाः तनवश्चेति तद्यथा प्रतीयते, एतदेवाह-'तदेव'मित्यादिना, तदेवमुक्तनीत्याऽऽद्या खरपृथिवी रत्नप्रभाऽङ्गरूपा योजनसहस्रषोडशकबाहल्या पङ्कप्रतिष्ठा, पङ्कश्चतुरशीतियोजनसहस्रमानोऽशीतियोजनसहस्रमाने जलबहुले, तत्पुनर्विंशतियोजनसहस्रमाने घनवलये घनवलयप्रतिष्ठमिति, विंशतियोजनसहस्रमानघनोदधिवलयप्रतिष्ठमित्यर्थः, एवं घनोदधिवलयमसङ्ख्येययोजनसहस्रबाहल्यघनवातवलयप्रतिष्ठं, एवं घनवातवलयमसङ्ख्येययोजनसहस्रबाहल्यतनुवातवलयप्रतिष्ठं, ततः तनुवातवलयात् परं महातमोभूतमाकाशमिति, घनान्धकारनिचितम्, असङ्ख्येययोजनकोटीकोटिमानमित्यर्थः, सर्वं चैतत् पृथिव्यादि तनुवातवलयान्तमनन्तरोदितं किमित्याहआकाशप्रतिष्ठं, ज्योतिर्विमानानामाकाश एव तथादर्शनात्, आकाशं त्वात्मप्रतिष्ठमिति, नाधारान्तरप्रतिष्ठं, यस्मादुक्तं पञ्चमेऽध्याये सूत्रतः 'आकाशस्यावगाहः' (५.१८) उपकार इत्येतद्, उपलक्षणमिदमवगाहनमाकाशस्येति, अवगाहदानेन व्याप्रियते आकाशं सर्वद्रव्याणाम्, अवगाहवतां पुनरवगाहदानव्यापारपरं सदवगाहिष्यति, तदन्यत्र तदनुरूपाधाराभावात्, अतः स्वप्रतिष्ठमिदमिति । _ 'तदनेन क्रमेणे'त्यादि, तस्मात् अनेन क्रमेणानन्तरोदितेन किमित्याह 'लोकानुभावसन्निविष्टा' इत्यनादिलोकस्थितिरचिताः 'असङ्ख्येययोजनकोटीकोटयो विस्तृताः तिर्यग् सप्त भूमयो रत्नप्रभाद्या यथोदिष्टा इति,