________________
સૂત્ર-૧ર શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩
૧૩૭ અને પશ્ચિમાર્ધમાં જંબૂદ્વીપની સમાન સંખ્યાવાળા છે. તે જ પ્રમાણે પશ્ચિમાર્ધમાં પણ જંબૂદ્વીપની સમાન સંખ્યાવાળા છે. આ બધા પર્વતો ચક્રના આરાના આકારે રહેલા છે અને નિષધ પર્વત જેટલી ઊંચાઇવાળા છે. કાલોદધિ અને લવણ સમુદ્રને સ્પર્શીને રહેલા છે. બાણ સહિત ધનુષના જેવા આકારવાળા છે અને ચક્રના આરાના અંદરના વિભાગમાં રહેલા હોય છે, અર્થાતુ ચક્રના આરાના વિવરમાં રહેલા હોય તેવા દેખાય छ. (3-१२)
टीका- 'य एते मन्दरवंश'इत्यादि भाष्यं, लवणजलधेर्बहिर्धातकीखण्डः द्वीपः धातकीवृक्षसम्बन्धाद्, वलयाकृतिलक्षाचतुष्टयविष्कम्भः, तस्मिन् धातकीखण्डे मन्दरादयो जम्बूद्वीपमन्दरादिभ्यः सङ्ख्यया द्विगुणद्विगुणमाना वेदितव्याः, जम्बूद्वीपे मेरुरेकः, तत्र द्वौ, पूर्वापरदिग्मध्यव्यवस्थितौ मेरू, वंशा भरतादिक्षेत्राण्यैरवतपर्यवसानानि, तानि च तत्र द्विसङ्ख्यायुक्तानि, प्रत्येकं वर्षधरा हिमवदादयः पर्वता वैताढ्यादयश्च तेऽपि तत्र द्विर्द्विः स्थिताः ।
एते च सर्वेऽपि मन्दरादयो द्वाभ्यामिष्वाकारपर्वताभ्यां ऋजुभ्यामित्यर्थः दक्षिणोत्तरदिग्मध्यव्यवस्थिताभ्यां दक्षिणोत्तरायताभ्यां च विभक्ता विच्छिन्नाः, पूर्वार्धे चापरार्द्ध च व्यवस्थिताः, 'एभिरेव नामभिर्जम्बूद्वीपकैः समा सङ्ख्या येषां भरतादिक्षेत्राणां ते जम्बूद्वीपकसमसङ्ख्याः चक्रनाभिप्रतिबद्धारकसंस्थिताः ।
तत्र वर्षधरपर्वता निषधगिरिसदृशोच्छ्रायाः, चतुर्योजनशतोच्चा इत्यर्थः, कालोदलवणजलस्पर्शिनो वंशधराः सेष्वाकाराः कालोदसमुद्रो धातकीखण्डपरिक्षेपी लवणसमुद्रो जम्बूद्वीपपरिक्षेपी एतयोर्जलं कालोदलवणजलं तत् स्पष्टुं शीलमेषामिति कालोदलवणजलस्पशिनो हिमवदादयः, सह इष्वाकारपर्वताभ्यां पञ्चयोजनशतोच्चाभ्यामिति । १. एतैरेव इति पाठान्तरम् ।