________________
CE
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ સૂત્ર-૧૧ चूलिका चैषां महामन्दरचूलासदृशी प्रमाणतोऽवसातव्येति ।
अधुना लाघवार्थं द्वीपानां परिधिगणितपदजीवाद्यानयनाय करणोपाया भण्यन्ते
तत्र ईप्सितवृत्तक्षेत्रपरिधेरानयनायेदं करणसूत्रं-विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः विष्कम्भो योजनशतसहस्रं, तल्लक्षगुणं कृतिवर्गो भवति, पुनर्दशगुणा क्रियते, पश्चान्मूलमानीयते, तद् वृत्तक्षेत्रपरिक्षेपः,
तत्र योजनराशौ उपलब्धव्ये त्र्येकषड्विद्विकसप्तकैः क्रमेण मूलमानेतव्यं, ततोऽयं राशिरधस्ताज्जातः ६३२४५४, एषोऽर्द्धन छिनो योजनत्रिलक्षषोडशसहस्रसप्तविंशतिद्विशतसङ्ख्यो भवति, शेषमुपरीदं ४८४४७१ चतुभिर्गुण्यते, चतुर्गव्यूतं योजनं यतः, ततोऽयं गव्यूतराशिर्भवति १९३७८८४, षडादिराशिना ६३२४५४ भागो हार्यो, लब्धमिदं गव्यूतत्रितयं, शेषमुपरीदं ४०५२२, धनुःसहस्रद्वयेन गुण्यते, जातस्ततो धनूराशिः ८१०४४०००, षडादिराशिना भागे लब्धभागमिदं १२८, शेषमुपरीदं ८९८८८, षण्णवत्यङ्गुलं धनुर्भवतीति षण्णवत्या गुण्यते, जातोऽङ्गुलराशिः ८६२९२४८, षडादिराशिना भागे लब्धमिदं १३, शेषमुपरीदं ४०७३४६, द्वाभ्यां गुण्यते, यतोऽर्द्धाङ्गुलद्वयेनैकमङ्गुलं भवति, जातोऽर्द्धाङ्गुलराशिः ८१४६९२, षडादिराशिना भागे लब्धमिदं १, शेषा ङ्गुलभागा एतावन्त उद्धरिताः १८२२३८, अधस्तात् षडादिराशिः, एष जम्बूद्वीपपरिधिः, वृत्तग्रहणं चतुरस्रादिक्षेत्रव्यावृत्त्यर्थं, परिक्षेपग्रहणं विष्कम्भेषुजीवादिव्यावृत्त्यर्थमिति ।
अधुना गणितपदमानीयते जम्बूद्वीपस्य, तत्रेदं करणसूत्रं 'स विष्कम्भपादाभ्यस्तो गणितं' प्रक्रान्तविष्कम्भो लक्षमेकः पादः पञ्चविंशतिः सहस्राणि, विष्कम्भपादेनाभ्यस्तो-गुणितो विष्कम्भपादाभ्यस्तः, स इति परिधिर्जम्बूद्वीपस्य अभिसम्बन्ध्यते, प्रक्रान्तार्थपरामर्शित्वात्