________________
સૂત્ર-૧૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩
सर्वनामशब्दानां, गणितमिति गणितपदमित्यर्थः, जम्बूद्वीपे योजनप्रमाणानि चतुरस्रखण्डान्येतावन्ति भवन्तीति वाक्यार्थः ।
तत्र परिधियोजनराशिः पञ्चविंशतिसहस्रगुणितोऽयं ७९०५६७५०००, गव्यूतत्रितयं पञ्चविंशतिसहस्रगुणं जातमिदं ७५०००, गव्यूतराशिश्चायं योजनीक्रियते, चतुर्भिर्भागे लब्धमिदं १८७५०, योजनराशिरयं, धनूराशिरपि पञ्चविंशतिसहस्रगुणो जातमिदं ३२०००००, अयमपि धनूराशिर्योजनीक्रियते, 'अष्टौ धनुः सहस्राणि योजनं भवतीति वचनात् अष्टाभिः सहस्त्रैर्भागे लब्धमिदं ४०० अयमपि योजनराशिरनन्तरराशौ प्रक्षिप्तो, जातमिदं १९१५०, अयमपि सप्तकोट्यादिराशौ जातमिदं ७९०५६९४१५०, अङ्गुलराशिः पञ्चविंशतिसहस्रगुणो, जातमिदं ३२५०००, अर्द्धाङ्गुलं पञ्चविंशतिसहस्रगुणं, जातमिदं २५०००, अस्यार्द्धाङ्गलराशेरर्द्धं गृह्यते, ततोऽङ्गुलानि लभ्यन्तेऽमूनि १२५००, एतान्यङ्गुलराशौ क्षिप्यन्ते, जातमिदं ३३७५००, ततः षण्णवत्या भागो, यस्मात् षण्णवत्यङ्गुलं धनुर्भवति, भागे लब्धमिदं ३५१५, अयं धनूराशि:, शेषमङ्गुलं षष्टिः, अस्य धनुराशेर्भागे सहस्रद्वयेन लब्धमेकं गव्यूतं, शेषमिदं १५१५ ।
૯૭
अधुना जीवानयनमुच्यते-इच्छावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्य चतुर्गुणस्य मूलं ज्या ईप्सितोऽवगाहो यावान् स इच्छावगाहस्तेनोनो विष्कम्भ: इच्छावगाहोन:, पुनरवगाहेन अभ्यस्यते - गुण्यते, इच्छावगाहोनश्चासाववगाहाभ्यस्तश्च इच्छावगाहोनावगाहाभ्यस्तस्तस्य पुनर्चतुर्भिगुणितस्य यन्मूलं सा मण्डलक्षेत्रजीवा भवतीति ।
अत्र विष्कम्भो योजनलक्ष ईप्सितावगाहोनः क्रियते, ईप्सितश्चायं ५२६ षट् कलाः, एष उपरितनो राशिः संवर्ण्यते, कलीक्रियते इत्यर्थः . एकोनविंशत्या गुण्यते, जातमिदं ९९९४, अत्र षट् कलाः क्षिप्यन्ते, जातमिदं १००००, विष्कम्भराशिरपि संवर्ण्यते एकोनविंशत्या, जातमिदं