________________
સૂત્ર-૧૧ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ पूर्वतः पूर्वेऽपरतोऽपरे, तत्र पूर्वविदेहेषु षोडश चक्रवर्त्तिविजया नदीपर्वतविभक्ताः परस्परस्यागम्याः चक्रवर्त्तिनां विजेतव्या विभोक्तव्याश्च, नदीभिर्गिरिभिश्च विभक्ताः परस्परेण अगम्याः क्षेत्रविशेषा इत्यर्थः,
अधुना अपरानपि अतिदिशति-अपरेऽप्येवंलक्षणाः षोडशैव चक्रवर्तिविजयाः सरिगिरिविभक्ताः परस्परासम्भाव्यमानगमना इति ।
अधुना उत्तरभागवर्तिपर्वतान् प्रमाणतो निदर्शयति 'तुल्यायाम' इत्यादि भाष्यमेव सुज्ञानम् ।
'क्षुद्रमन्दरास्त्वि'त्यादि, धातकीखण्डे द्वौ पुष्करद्वीपार्धे द्वावित्येवं चत्वारोऽपि क्षुल्लकमन्दरा भवन्ति, जम्बूद्वीपमध्यवर्त्तिमेरो_नप्रमाणाः, तच्च दर्शयति-महामन्दरात् पञ्चदशभिर्योजनसहीनोच्छायाः, चतुरशीतियोजनसहस्रोच्छ्रिता इत्यर्थः, तथा षड्भिर्योजनशतैर्धरणितले हीनविष्कम्भाः चतुःशताधिकनवसहस्रविष्कम्भा इत्यर्थः ।
तेषां चतुर्णामपि प्रथमं काण्डं महामन्दरतुल्यं धरणिमवगाढं, सहस्रप्रमाणमित्यर्थः, द्वितीयं सप्तभिर्हीनं, षट्पञ्चाशत्सहस्रमानं, तृतीयं काण्डं अष्टाभिः सहस्र-नं महामेरोः सकाशाद्, अष्टाविंशतिसहस्रप्रमाणमित्यर्थः,
भद्रशालनन्दनवने महामन्दरे इव द्रष्टव्ये, धरण्यां भद्रशालवनं तदुपरि पञ्चशतात् नन्दनमिति, तदुपरि अर्धषट्पञ्चाशत्सहस्राण्यारुह्य सौमनसं, पञ्च शतानि नन्दनवनेनाक्षिप्तानि, सौमनसेन पञ्च शतानि, आक्षिप्तानि, द्वितीयकाण्डस्यान्तेऽर्द्धषड्पञ्चाशत्सहस्राणि गत्वा तत् पञ्चशतविस्तीर्णमेव भवति, ततोऽष्टाविंशतिसहस्राणि आरुह्य पाण्डकवनं चतुर्नवतिचतुःशतविस्तीर्णमेवावसेयं, तत्रोपरि अधश्च विष्कम्भोऽवगाहश्च तुल्यो महामन्दरेण यथासङ्ख्यमत्राभिसम्बन्धः उपरि मस्तके यो विष्कम्भः स महामन्दरेणैषां तुल्यः, सहस्रप्रमाण इत्यर्थः, अधश्च योऽवगाहः सोऽपि महामन्दरेण तुल्यो, योजनदशसहस्रमान एषां भवन्ति ।