________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩
સૂત્ર-૧૧
'परतो विदेहेभ्योऽर्द्धार्द्धहीना' इति नीलादीनां प्रमाणमाचष्टे लाघविक आचार्यः, विदेहक्षेत्रेषुतः अर्द्धहीनो नीलेषुर्भवति, सोऽर्द्धहीनो रम्यकेषुः, इत्येवं यावदैरावतक्षेत्रमिति ।
९४
अधुनैषां हिमवदादीनां कुलपर्वतानामवगाहोच्छ्रायौ प्रतिपादयति'पञ्चविंशती'त्यादि, उच्छ्रायचतुर्भागोऽवगाहः सर्वेषां उच्छ्रायो योजनशतम् अवगाहः पञ्चविंशतिर्योजनानि हिमवतः, एतदेव द्विगुणं समुच्छ्रायो ऽवगाहप्रमाणं महाहिमवतः योजनशतद्वयसमुच्छ्रायः पञ्चाशदवगाहः, एतद्विगुणं निषधस्य चत्वारि शतान्युच्छ्रायः शतमवगाह इति, नीलादीनां निषधादिभिः तुल्यौ उच्छ्रायावगाह इति ।
इदानीं जीवाधनुःकाष्ठे कथयति - 'भरतवर्षस्ये 'त्यादि भाष्यम्, हिमवत आराद्भागवर्तिनी जीवेयं प्रतिपत्तव्या, धनुःकाष्ठं च इषुर्यथोक्तो विष्कम्भ इति, प्रागभिहितोऽपि पुनरिहोपन्यस्त इषुरिति, तत्रैवं नोक्तस्तस्मात् पुनरुपन्यास इति ।
'भरत क्षेत्रमध्ये' इत्यादि, वैताढ्यपर्वतो दक्षिणोत्तरार्धविभागक विद्याधराधिवासः पञ्चाशत्षष्टिनगरयुक्तः दक्षिणोत्तर श्रेणिद्वयालङ्कृतो गुहाद्वयोपशोभितश्च प्रतिपत्तव्यः ।
'विदेहेष्वि'त्यादि, मेरुगिरेर्दक्षिणतो निषधस्योत्तरतो देवकुरवो भवन्ति, ते च काञ्चनपर्वतशतेनोपशोभिताः, हृदपञ्चकोभयपर्यन्तावस्थितैर्दशदशभिः काञ्चनपर्वतैर्विभूषिताः, शीतोदानदीपूर्वापरगौ निषधाच्चतुस्त्रिंशाष्टशतसचतुःसप्तभागान्तरौ चित्रविचित्रकूटौ योजनसहस्रोच्चौ तावदधोविस्तृतौ तदर्धमुपरि ताभ्यां विराजिता इति ।
'विदेहा' इत्यादि, मन्दरगिरिणा देवकुरूत्तरकुरुभिश्च विभक्ता व्यवच्छिन्नमर्यादा: स्थापिताः एते क्षेत्रान्तरवद्भवति, तत्र मनुष्यादीनां परस्परेण गमनागमनाभावात्, अतः पूर्वे चापरे च उभये विदेहा भवन्ति, मेरो: