SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૧૧ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૩ ८३ બાજુના અંત ભાગના બંને છેડાના જે પડખા તે પડખાની પહોળાઈ તે બાહા કહેવાય છે. છેડા સિવાયના એટલે ભરતક્ષેત્ર અને ઐરાવત ક્ષેત્રના સિવાયના વચમાં રહેલા ક્ષેત્ર પર્વતોને બાહા હોય. આ કરણસાધનથી સર્વ ક્ષેત્રોની, સર્વ પર્વતોની પહોળાઇ, વિખંભ, न्या, , धनु:१४न। भापोनी तरी ४२।५ छ. (3-११) टीका- तानि विभक्तुं शीलमेषामिति तद्विभाजिनः, पूर्वापरायता अकृत्रिमनिवेशत एव, हिमवदादयो वर्षधरपर्वता इति सूत्रसमुदायार्थः, अवयवार्थस्तु 'तेषां वर्षाणां विभक्तार' इत्यादि भाष्यादवसेयः, एतच्च प्रायो गतार्थं, नवरं एवं शेषा इत्यत्र हरिवर्षविदेहयोविभक्ता निषधः, विदेहरम्यकयोविभक्ता नीलः, रम्यकहैरण्यवतयोविभक्ता रुक्मी, हिरण्यवतैरावतयोविभक्ता शिखरीति ।। एषामेव क्षेत्राणां प्रमाणमाह-तत्र पञ्च योजनशतानि षड्विंशत्यधिकानि षडेकोनविंशतिभागा योजनस्य भरतविष्कम्भः, भरतं ह्यारोपितचापाकारं तदस्यायमिषुरिति, एवमेकमभिधाय शेषाभिधित्सयाऽऽह-‘स द्विर्द्विर्हिमवद्धैमवतादीनामामहाविदेहेभ्य इति' स भरतेषुः द्विगुणो द्विगुणः हिमवद्वैमवतादीनामिति पर्वतक्षेत्राणां भवति, आमहाविदेहेभ्यो महाविदेहानि यावत्, तद्यथा-हिमवच्छिखरिणोः योजनसहस्रं द्व्युित्तरपञ्चशताऽधिकं द्वादश चैकोनविंशतिभागा योजनस्य, हैमवतहिरण्यवतयोः सहस्रद्वयं शतं च पञ्चोत्तरं पञ्च चैकोनविंशतिभागा योजनस्य, महाहिमवद्रुक्मिणोश्चत्वारि सहस्राणि शतद्वयं दशोत्तरं दश चैकोनविंशतिभागा योजनस्य, हरिरम्यकयोरष्टौ सहस्राणि चत्वारि शतान्येकविंशत्यधिकानि एकश्चैकोनविंशतिभागो योजनस्य, निषधनीलयोः षोडश सहस्राण्यष्टौ शतानि व्युत्तरचत्वारिंशताधिकानि भवन्ति द्वौ चैकोनविंशतिभागी योजनस्य, विदेहानां त्रयस्त्रिंशत् सहस्राणि षट् शतानि चतुरशीत्यधिकानि चत्वारश्चैकोनविंशतिभागा योजनस्येति ।
SR No.022487
Book TitleTattvarthadhigam Sutram Part 03
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages202
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy