________________
સૂત્ર-૧૭ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
૫૩ ऽङ्गल्यादीनि, निर्माणनाम चात्र वर्द्धकिसंस्थानीयं कर्णशष्कुल्याद्यवयव-सन्निवेशविशेषरचनायामाहितनैपुण्यमित्याचार्याः, तदित्थमङ्गोपाङ्गनाम्ना प्रतिविशिष्टेन कर्मणा निर्वर्तितानि-जनितानि, तानि कानीत्याह 'इन्द्रियद्वाराणि' इन्द्रियविवराणि, भावेन्द्रियावधानद्वाराणीति भावः, एतानि च नानासंस्थानादीनि, तथा चागमः-‘फासिदिए णं भंते ! किंसंठिए पण्णत्ते ?, गोयमा ! नानासंठाणसंठिए पण्णत्ते, जिब्भिदिए णं किंसंठिए पण्णत्ते ?, गोयमा ! खुरप्पसंठिए, घाणिदिए णं भंते ! किंसंठिए पन्नत्ते ?, गोयमा ! अतिमुत्तयचंपयसंठिए, एवं चक्खुरिदिए णं भंते ! किंसंठिए पण्णत्ते ?, गोयमा ! मसूरयचंदसंठिए पण्णत्ते, सोइंदिए णं किंसंठिए पण्णत्ते ?, गोयमा ! कलंबुआपुप्फसंठिए पण्णत्ते" (प्रज्ञा० सू० १९१) अभ्यन्तरां निर्वृत्तिमङ्गीकृत्य सर्वाण्यमूनि सूत्राण्यधीतानि, बाह्या पुननिर्वृत्तिचित्राकारत्वान्नोपनिबधुं शक्या, यथा (पशु) मनुष्यादीनां बाह्यश्रोत्रादिभेदादिति, इममेव अतिक्रान्तभाष्यार्थं पर्यायान्तरेण स्पष्टयन्नाह-'कम्र्मे'त्यादि, कर्मविशेषसंस्कृता इति कर्मविशेषो नामकर्म तस्यापि अङ्गोपाङ्गनाम निर्माणकर्म च आभ्यां संस्कृता-विशिष्टावयवरचनया निर्वर्तिताः शरीरप्रदेशाः औदारिकादीनां त्रयाणां प्रतिविशिष्टा देशाः कर्णशष्कुल्यादय इति, मुग्धमतिमोहव्यपोहायाह-निर्माणे'त्यादि, निर्माणनाम चाङ्गोपाङ्गं च निर्माणनामाङ्गोपाङ्गे ते प्रत्ययः-कारणं यस्याः सा तथाविधा, मूलगुणनिर्वर्तनेत्यर्थः, निगमनमेतत्, नोत्तरगुणनिर्वर्तना, सा हि कर्णवेधयोः प्रलम्बतापादनं चक्षुर्नासिकयोरञ्जननस्याभ्यामुपस्कारः ब्राह्मयादियोगात् जिह्वायाः स्पर्शस्य गन्धादिभिर्विमलत्वकरणमिति, 'इत्यर्थः' इत्येवमर्थो यस्याः प्रवचनज्ञैराख्यात इति, व्याख्याता निर्वृत्तिः अधुनोपकरणमाह-'उपकरणं बाह्यमभ्यन्तरं च' उपक्रियतेऽनेन निर्वृत्तीन्द्रियमित्युपकरणं, बाह्यकरणं शष्कुल्यादीनि, तत्र अभ्यन्तरं खड्गस्थानीयाया निर्वृत्तेस्तद्धाराशक्तिकल्पं