________________
४४ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
સૂત્ર-૧૪ સૂત્રાર્થ– તેઉકાય, વાયુકાય, બેઇન્દ્રિય, તેઇન્દ્રિય, ચઉરિન્દ્રિય અને पंथेन्द्रिय ®वो स. छे. (२-१४)
भाष्यं-तेजःकायिका अङ्गारादयः । वायुकायिका उत्कलिकादयः । द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया इत्येते वसा भवन्ति । संसारिणस्त्रसाः स्थावरा इत्युक्ते एतदुक्तं भवति, मुक्ता नैव त्रसा नैव स्थावरा इति ॥२-१४॥
ભાષ્યાર્થ– અંગાર વગેરે તેજ:કાય, ઉત્કલિક વગેરે વાયુકાય, બેઇન્દ્રિય, તે ઇન્દ્રિય, ચઉરિન્દ્રિય અને પંચેન્દ્રિય આ જીવો ત્રસ છે. સંસારી જીવો ત્રસ અને સ્થાવર છે એમ કહેવાયે છતે આ કહેવાનું થાય છે કે મુક્ત જીવો નથી ત્રસ કે નથી સ્થાવર. (૨-૧૪)
टीका- द्विविधाः त्रसा:-क्रियातो लब्धितश्च, तत्र क्रियामङ्गीकृत्य तेजोवायोः त्रसत्वं तथा देशान्तराप्तेः, न लब्धिम्, त्रसनामकर्मोदयाभावात्, इत्थमुपन्यासोऽनेकधर्मात्मके वस्तुनि तद्धर्माणां चित्रप्रवृत्तिनिमित्तभेदसम्प्रदर्शनार्थः, तथा चाह प्राभृतकारः-"परिगप्पिद १. संपुड २. तत्तिगा ३. य तह तत्तिगत्ति ४. चउभेआ। धम्मा भावाण जए विण्णेआ बुद्धिमंतेहिं ॥१॥ पावेयरेहिं सुहसाहणाई जगमुत्तिभायणं चेव । समयाहिएसु अ तहा पता य एते जहासंख ॥२॥" मित्यादि, द्वीन्द्रियादयश्च पञ्चेन्द्रियावसानाः त्रसाः, असमासकरणं तेजोवायोर्लब्धित्रसत्वापाकरणार्थमिति, सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'तेजस्कायिका' इत्यादिना तेज एव काय: तेजस्कायः । स विद्यते येषां ते तेजस्कायिकाः-अङ्गारादयः, आदिशब्दाद→िरादिपरिग्रहः, एवं वायुकायिका-उत्कलिकादयः, आदिशब्दात् झंझादिग्रहः, द्वे इन्द्रिये येषां ते द्वीन्द्रियाः-कृम्यादयः, एवं त्रीन्द्रियादयोऽपि पिपीलिकाभ्रमरमनुष्या द्रष्टव्याः, इत्येवं क्रियालब्धिभेदेन एते त्रसा भवन्तीति सूत्रार्थः ॥ एते संसारिणः त्रसाः स्थावराः, मुक्ता अपि जीवा एव, संसारिणो मुक्ताश्चेति वचनात्, त एते कथमित्याशङ्कापोहायाह-संसारिणस्त्रसस्थावराः इत्युक्ते