________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
भाष्यावतरणिका - टीकावतरणिका - तत्रभाष्यावतरशिद्धार्थ- टीअवतरशिअर्थ- तेमांસ્થિતિશીલ જીવો–
સૂત્ર-૧૩
૪૧
पृथिव्यम्बुवनस्पतयः स्थावराः ॥२- १३ ॥ સૂત્રાર્થ– પૃથ્વીકાય, અપ્લાય અને વનસ્પતિકાય જીવો સ્થાવર છે. (२-१3)
भाष्यं - पृथिवीकायिका अप्कायिका वनस्पतिकायिका इत्येते त्रिविधाः स्थावरा जीवा भवन्ति । तत्र पृथिवीकायोऽनेकविधः शुद्धपृथिवीशर्करावालुकादिः । अप्कायोऽनेकविधो हिमादिः । वनस्पतिकायोऽनेकविधः शैवलादिः ॥२-१३ ॥
ભાષ્યાર્થ— તેમાં પૃથ્વીકાયિક, અપ્લાયિક અને વનસ્પતિકાયિક આ પ્રમાણે આ ત્રણ ભેદો સ્થાવર જીવોના છે. તેમાં પૃથ્વીકાયના શુદ્ધ પૃથ્વી, શર્કરા અને વાલુકા વગેરે અનેક ભેદો છે. અપ્લાયના હિમ વગેરે અનેક ભેદો છે. વનસ્પતિકાયના સેવાળ વગેરે અનેક ભેદો છે. (૨-૧૩)
टीका - पृथिव्यादयस्त्रयोऽप्येकेन्द्रियाः स्थावराः, समासश्च परस्परसङ्क्रमज्ञापनार्थः, संसारिणः सस्थावरा इति यथोद्देशमनिर्देशोऽल्पवक्तव्यत्वात् स्थावराणामिति सूत्रसमुदायार्थः ॥ अवयवार्थं त्वाह'पृथिवीकायिका' इत्यादिना, पृथिव्येव कायः पृथिवीकायः स विद्यते येषां ते पृथिवीकायिकाः, पृथिवी कायो येषां ते पृथिवीकाया इति बहुव्रीहिणा सिद्धेऽपि मत्वर्थीयस्तद्गुणसंविज्ञानबहुव्रीहिनिवृत्त्यर्थः, गौरखरवदरण्यमिति प्रयोगदर्शनाच्चादोष इति एवमप्कायिकवनस्पतिकायिकयोरपि द्रष्टव्यं इतिशब्दोऽर्थपदार्थकः, एवं स्थानशीलतया एते यथोद्दिष्टाः त्रिविधाः स्थावरा जीवा भवन्ति, न तु स्थावरनामकर्मोदयेन, अन्ये हि तेजोवायोरपि स्थावरत्वादिति, 'तत्रे' त्यादि, तत्र पृथिवी - कायोऽनेकविधः-तज्जातिभेदेनानेकप्रकारः, शुद्धपृथिवी शर्करादिरहिता