________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
सूत्र-१
भाष्यार्थ - औपरामिड, क्षायि, क्षायोपशमिड, औहथिङ, પારિણામિક આ પાંચ ભાવો જીવનું સ્વતત્ત્વ=સ્વરૂપ છે. (૨-૧)
टीका- औपशमिकश्च क्षायिकश्चौपशमिकक्षायिकौ भावौ - धर्मों मिश्रश्च-क्षायोपशमिकश्च जीवस्य - आत्मनः सामान्येन स्वतत्त्वं स्वशब्द आत्मवचन एव, तत्त्वशब्दो भावाभिधायी, ततश्च स्वतत्त्वमिति जीवात्मभाव एव, नैते एवेत्याह- औदयिकश्च पारिणामिकश्चौदयिकपारिणामिकौ, एतौ च स्वतत्त्वम्, चशब्दात् सान्निपातिकः, इह च जीवस्वतत्त्वाधिकारादादावौपशमिकक्षायिकग्रहः तत्रापि आद्य औपशमिकग्रहः औपशमिकपूर्वकत्वात् क्षायिकस्य, तथा अल्पाश्रयत्वादल्पकालस्थायित्वाच्चादावौपशमिकस्य, तदनन्तरं बहुतराश्रयत्वाद्बहुकालावस्थायित्वाच्च क्षायिकस्य, तदनु बहुतराश्रयत्वादेः क्षायोपशमिकस्य, तदन्वौदयिकस्यात एव हेतो:, अन्योदयप्रधानत्वाच्च तदनु पारिणामिकस्य, महाविषयत्वात्, सर्व एवेति स्वतत्त्वमिति, निरुपचरितौ संसारापवर्गावस्य, अन्यथैतदभावः, औदयिकाद्यभावे संसाराभावात्, न हि स्फटिकमणेरपि पद्मरागाद्युपधानसन्निधाने तत्स्वभावतागर्भतद्भावमन्तरेण रक्ततादयोऽतिप्रसङ्गात्, अन्धानामपि तथा तद्भावप्राप्तेः, इष्टा च परैरप्येषा अस्य तत्स्वभावता दिदृक्षावासनादिशब्दवाच्येति सूत्रसमुदायार्थः । अवयवार्थं त्वाह ‘औपशमिक’इत्यादिना तत्रोपशमनमुपशमः - कर्मणोऽनुदयावस्था भस्मपटलावच्छ्न्नाग्निवत्, स प्रयोजनमस्येति औपशमिक:, तेन वा निर्वृत्त इति, तथा(क्षय:)तदत्यन्तापचयः प्रयोजनमस्येति तेन वा निर्वृत्त इति क्षायिकः, क्षयोपशमाभ्यां निर्वृत्तः क्षायोपशमिक:-दरविध्यातावच्छन्नज्वलनवत्, कर्मविपाकाविर्भाव उदयः तत्प्रयोजनस्तन्निर्वृत्तो वा औदयिकः, पारिणामिकस्तु परिणाम एव पारिणामिकः, स्वार्थे प्रत्ययो न प्रयोजननिर्वृत्त्योः, जीवभव्या भव्यत्वादेरनादिपारिणामिकत्वात्, परिणामप्रयोजनत्वे तन्निर्वृत्तत्वे च जीवादेः प्रागभवनेनादिमत्त्वापत्तिः, अन्यथा प्रयोजनत्वाद्य
ર
-