________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
संज्ञिनः समनस्काः ॥२-२५॥ विग्रहगतौ कर्मयोगः ॥२-२६॥ अनुश्रेणिर्गतिः ॥२-२७॥ अविग्रहा जीवस्य ॥२-२८॥ विग्रहवती च संसारिणः प्राक् चतुर्थ्यः ॥२-२९॥ एकसमयो विग्रहः ॥२-३०॥ एकं द्वौ वाऽनाहारकः ॥२-३१॥ सम्मूर्च्छनगर्भोपपाता जन्म ॥२-३२॥ सचित्तशीतसंवृताः सेतरा मिश्राश्चैकैकशस्तद्योनयः ॥२-३३॥ जरायुजाण्डजपोतजानां गर्भः ॥२-३४॥ नारकदेवानामुपपातः ॥२-३५॥ शेषाणां सम्मूर्छनम् ॥२-३६॥ औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि ॥२-३७॥ परं परं सूक्ष्मम् ॥२-३८॥ प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसाद् ॥२-३९॥ अनन्तगुणे परे ॥२-४०॥ अप्रतिघाते ॥२-४१॥ अनादिसम्बन्धे च ॥२-४२॥ सर्वस्य ॥२-४३॥ तदादीनि भाज्यानि युगपदेकस्याचतुर्थ्यः ॥२-४४॥ निरुपभोगमन्त्यम् ॥२-४५॥ गर्भसम्मूर्च्छनजमाद्यम् ॥२-४६॥ वैक्रियमोपपातिकम् ॥२-४७॥ लब्धिप्रत्ययं च ॥२-४८॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्य ॥२-४९॥ तैजसमपि ॥२-५०॥ नारकसम्मूछिनो नपुंसकानि ॥२-५१॥ न देवाः ॥२-५२॥ औपपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषोऽनपवायुषः ॥२-५३॥