________________
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
બીજો અધ્યાય औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिक
पारिणामिकौ च ॥२-१॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२-२॥ सम्यक्त्वचारित्रे ॥२-३॥ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥२-४॥ ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः
सम्यक्त्वचारित्रसंयमासंयमाश्च ॥२-५॥ गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धत्वलेश्याश्चतुश्चतुस्त्र्ये
कैकैकैकषड् भेदाः ॥२-६॥ जीवभव्याभव्यत्वादीनि ॥२-७॥ उपयोगो लक्षणम् ॥२-८॥ स द्विविधोऽष्टचतुर्भेदः ॥२-९॥ संसारिणो मुक्ताश्च ॥२-१०॥ समनस्कामनस्काः ॥२-११॥ संसारिणस्त्रसस्थावराः ॥२-१२॥ पृथिव्यम्बुवनस्पतयः स्थावराः ॥२-१३॥ तेजोवायू द्वीन्द्रियादयश्च त्रसाः ॥२-१४॥ पञ्चेन्द्रियाणि ॥२-१५॥ द्विविधानि ॥२-१६॥ निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥२-१७॥ लब्ध्युपयोगौ भावेन्द्रियम् ॥२-१८॥ उपयोगः स्पर्शादिषु ॥२-१९॥ स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥२-२०॥ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥२-२१॥ श्रुतमनिन्द्रियस्य ॥२-२२॥ वाय्वन्तानामेकम् ॥२-२३॥ कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥२-२४॥