________________
૧૨૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ સૂત્ર-૪૩ तस्यैव संसारनिबन्धनत्वात्, तैजसं तु लब्ध्यपेक्षं भवति, गुणप्रत्ययत्वात्, सा च तैजसलब्धिर्विशिष्टतया अनुष्ठानसाध्या न सर्वस्य संसारिणः, किन्तु कस्यचिदेव भवति तथाविधतपस्विनः, एतच्चैवंभूतमित्याह 'कोपप्रसादनिमित्ता'विति, कोपप्रसादौ निमित्तं ययोः शापानुग्रहयोः तौ कोपप्रसादनिमित्तौ शापानुग्रहौ प्रतिपन्ना अभिमुखीकृत्य तेजोनिसर्गशीतरश्मिनिसर्गकरमिति, तेजोनिसर्गश्च शीतरश्मिनिसर्गश्च तेजोनिसर्गशीतरश्मिनिसर्गौ एतत्करणशीलमिति समासः, तत्र तेजोनिसर्गकरं कोपावेशाल्लौकिकमुनर्गोशाले तेजोनिसर्गवत्, शीतरश्मिनिसर्गकरं तु प्रसादावेशाद् भगवतो गोशाल एव शीतरश्मिनिसर्गवत्, 'तथा भ्राजिष्णुप्रभे'त्यादि, भ्राजनशीलो भ्राजिष्णुः प्रभाणां समुदायस्तस्य छाया, ननु च प्रभा भ्राजिष्णुरेव भवति किं हि तस्या विशेष्यते ?, न, मलीमसत्वेनापि दर्शनात्, मलीमसप्रभो मणिरिति व्यवहरन्ति लौकिकाः, तस्याश्च छायाया निर्वर्तकं उत्पादकं तैजसं शरीरेष्वौदारिकादिषु केषुचित् मणिज्वलनज्योतिष्कविमानवदिति यथा हि मणयः स्फटिकाङ्कवैडूर्यादयो भ्राजिष्णुच्छायाः विमलपुद्गलारब्धत्वात्, ज्वलनो वा निरस्तप्रत्यासन्नतिमिरव्रातः प्रद्योतते तेजसा, ज्योतिष्कदेवानां वा चन्द्रादित्यानां विमानान्यतिभास्वराणि निर्मलद्रव्यारब्धत्वात्, तैजसशरीरापेक्षमौदारिकादिषु शरीरेषु केषुचिदेव स्फुरन्मजाजालमुपलभ्यते इति, न चैवमपि सूत्रमचारु, कार्मणशरीरभेदस्यैवाभ्यवहृताहारं प्रति पाकशक्तिमतस्तैजसत्वेन विवक्षितत्वादिति ॥२-४३॥
ટીકાર્થ–સૂત્રનો સંબંધ જણાઈ ગયેલો જ છે. સમુદિત અર્થને સર્વસ્વૈવ ઇત્યાદિથી કહે છે- હમણાં જ કહેલા તૈજસ-કાશ્મણશરીર સંસારી બધા જ જીવોને હોય. આ શરીરો સિદ્ધને ન હોય. કારણ કે સંસાર આ બે શરીરના કારણે છે.
આ પ્રમાણે પોતાનો અભિપ્રાય કહીને મતાંતરનો ઉલ્લેખ કરતા ભાષ્યકાર કહે છે. અન્ય આચાર્યો પર્યાયનવાદની અપેક્ષાથી કહે છે