________________
સૂત્ર-૩૩ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
૧૦૩ टीका- सम्बद्धमेव, सचित्तशीतसंवृता मूलभेदेन सेतराः-सप्रतिपक्षा मिश्राश्च उभययोगतः एकैकशः-एकैकाः सप्रतिपक्षा मिश्राश्च तद्योनयो जन्मप्रत्यक्षौदारिकयोनय इति सूत्रसमुदायार्थः, अवयवार्थं त्वाह 'संसार' इत्यादिना संसारे चतुर्गतिकेऽपि जीवानां प्राणिनां अस्यअनन्तरोदितस्य त्रिविधस्य जन्मनः सन्मूर्च्छनादेः एताः सचित्तादयः सचित्तशीतसंवृताः सप्रतिपक्षा इति सह प्रतिपक्षः-अचित्तोष्णासंवृतैः सप्रतिपक्षाः, मिश्राश्च द्वयैकीभावे, तद्यथा-सचित्ताचित्ता शीतोष्णा संवृतविवृता, चः समुच्चये, एकैकशः एकैका, सचित्तादीनां सेतराः एकैका मिश्रा इति योनयो भवन्ति, एवमेता नव योनयः, युवन्ति मिश्रीभवन्ति आसु जन्महेतुद्रव्याणि कार्मणेन सहेति योनयः उत्पत्तिस्थानानि, अमुमेवार्थं स्पष्टयन्नाह-'तद्यथे' त्यादिना, सचित्ता जीवप्रदेशाधिष्ठिता अचित्ता-तद्विपरीता सचित्ताचित्ता-उभयस्वभावा शीता-शिशिरा उष्णा विपरीता शीतोष्णा-उभयस्वभावा संवृता-प्रच्छन्ना विवृता-विपरीता उभयरूपा मिश्रेति, इदानीमासां मध्ये यस्य या भवति तदेतदाह-तत्र नारकदेवानामचित्ता योनिः परजीवप्रदेशानधिष्ठिता, गर्भजानां तिर्यङ्मनुष्याणां मिश्रा, त्रिविधाऽन्येषामिति उक्तव्यतिरिक्तानां संमूर्छनजन्मनां तिर्यग्मनुष्याणामिति, गोकृम्यादीनां सचित्ता, काष्ठघुणादीनामचित्ता, गोकृम्यादीनामेव तथाविधप्राणोद्भवानां मिश्रेति, एवं गर्भजन्मनां मनुष्यादीनां देवानां शीतोष्णा साधारणा, तेजस्कायस्य-अग्नेः उष्णा प्रतीतैव, त्रिविधाऽन्येषामुक्तव्यतिरिक्तानां सम्मूर्च्छनजन्मतिर्यङ्-मनुष्यनारकाणां, एषां तिर्यङ्मनुष्याणां कस्यचिच्छीता कस्यचिदुष्णा कस्यचिन्मिश्रा, नारकाणां त्वाद्ये पृथिवीत्रये उष्णैव, चतुर्थ्यां क्वचिच्छीता क्वचिदुष्णा, नरकभेदेन, एवं पञ्चम्यामपि, षष्ठ्यां सप्तम्यां च शीतैव, एवं नारकैकेन्द्रियदेवानां संवृता-प्रच्छन्ना, गर्भजन्मनां तिर्यङ्मनुष्याणां मिश्रा, संवृतविवृता विवृताऽन्येषामित्युक्तविपरीतानां सम्मूर्च्छनजन्मद्वीन्द्रियादितिर्यङ्मनुष्याणामिति ॥२-३३॥