________________
८६
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ સૂત્ર-૨૯ णं भंते कइसमइएणं विग्गहेणं उववज्जेज्जा ?, गोयमा ! तिसमइएण वा चउसमइएण वा विग्गहेण उववज्जेज्जा," चत्वारश्च समयास्त्रिवक्रायामेव गतौ सम्भवन्तीत्यागमानुवादः, अन्यस्त्वाह-पञ्च-समयाऽपि गतिः सम्भवति, यः किल प्राणी महातमःप्रभापृथिवी-विदिग्व्यवस्थितः कालं करोति ब्रह्मलोकविदिशि चोत्पद्यते तस्य पञ्चसमयाऽपि गतिरवश्यं भवति, तथा लोकनिष्कुटतो तदपरोत्पत्तेरिति, एके त्वाचार्याः केचिदाहु:कदाचित्केयं भवति न ग्रन्थकृतोपन्यस्ताः, प्रायःप्रवृत्तिविषयत्वाद् ग्रन्थस्येति, तत्रैतदेव प्रमाणं, अधिकृतविग्रह-स्वरूपमाह-'विग्रहो वक्रित मिति विग्रहो वक्रितमुच्यते, विग्रहशब्दं पर्यायान्तरैराह'विग्रह' इत्यादिना, विग्रहणं विग्रहः वक्रितमित्यर्थः, एवमवग्रहः श्रेण्यन्तरसङ्क्रान्तिः-श्रेणेरन्या श्रेणिः श्रेण्यन्तरं तत्र सङ्क्रान्तिरित्यर्थः, पर्यायशब्दा एत इत्यर्थः, अधुना पुद्गलमधिकृत्य निर्देशमाहपुद्गलानामप्येवमेवेति यथा संसारिणां च जीवानां चतस्रो गतयः अनन्तरमुक्ताः तथा पुद्गलानामपि-परमाण्वादीनां विस्रसा-प्रयोगाभ्यां भावनीया इति, 'शरीरिणां चे'त्यादि शरीरिणां च औदारिकादिशरीरिणां विग्रहादिगतौ कार्मणशरीराभिधानात् जीवानां, किमित्याह-'विग्रहवती चाविग्रहा वेति न कश्चिद्भेदः, कुत इत्याह-'प्रयोगपरिणामवशाद्' स्वप्रयत्नापेक्षः प्रयोगः, परिणामस्तु विस्रसापरिणामः, एतद्वशाद्एतत्सामर्थेन, मा भूत् सर्वसाधर्म्यमित्यतिदिष्टापवादमाह-'न तु तत्र विग्रहनियम'इति न पुनस्तत्र-अधिकृतशरीरपक्षे विग्रहनियम इति, अल्पा वा बहवो वा यथोक्तविग्रहेभ्यस्तथा नियमनिमित्ताभावादिति ॥२-२९॥
ટીકાર્થ– સંસારી જીવોની વિગ્રહવાળી અને વિગ્રહ વિનાની એમ બે પ્રકારની ગતિ હોય છે. (વિગ્રહવાળી ગતિ વધારેમાં વધારે કેટલા विवाणी सोय ? सेवा प्रश्न उत्तरमा छ-) प्राक्चतुर्थ्य: यार વિગ્રહોની પહેલાં વિગ્રહવાળી હોય છે, અર્થાત્ ઉત્કૃષ્ટથી ત્રણ