________________
સૂત્ર-૨૯ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
૮૫ विग्रहवतीत्यन्ये, अविग्रहा च वक्ररहिता गतिर्भवति, वक्रा वा वक्रेत्यर्थः, किमित्यत आह-उपपातक्षेत्रवशात् जन्मक्षेत्रसामर्थ्येन, "तिर्यगूर्ध्वमधश्च प्राक् चतुर्थ्य'इति सर्वत्र दिक्षु विदिक्षु वा जन्मपरिग्रहं कुर्वतः, प्राक् चतुर्थ्य इति चतुर्यो विग्रहेभ्यः प्रागित्युक्तं, कार्यवशादसकृदुपन्यस्तोऽयं सूत्रावयव इत्येनं व्याचिख्यासुराह-'येषा'मित्यादि, येषां जीवानां विग्रहवती उपपातक्षेत्रवशाद् भवति तेषां विग्रहा-वक्ररूपाः प्राक् चतुर्यो भवन्ति, अतिक्रान्तभाष्यार्थं व्यक्तिमापादयन्नाह-'अविग्रहा' इत्यादि, अविग्रहा समश्रेणिस्थानोपपाते, एकविग्रहा एकवक्रवलनाप्यविश्रेणिस्थानोपपाते द्विविग्रहा द्विवक्रवलनाप्यविश्रेणिस्थानोपपाते त्रिविग्रहा त्रिवक्रवलनाप्यविश्रेणिस्थानोपपाते, 'स्थापना चेयं, इत्येवमेता अविग्रहाद्याः चतुःसमयपरा इति चतुःसमयाः परा यासां ताः चतुःसमयपराः चतुर्विधाश्चतुष्प्रकारा गतयो भवन्ति, प्रक्रमाञ्जीवानामिति, नियमार्थमेतदित्यत आह-'परतो न सम्भवन्ति' परतः चतुःसमयपराया गतेः न सम्भवन्ति, एवंसमयाः का गतयः ? सर्वत्र च पूर्वशरीरविच्छेदाविच्छेदौ मंडूकजलौकागतिभ्यां भावनीयौ, आसां च गतीनां मध्ये नारकादीनामविग्रहैकद्विविग्रहा एव भवन्ति, एकेन्द्रियाणां त्रिविग्रहा वेतराश्चेति, लोकनाडीबाह्यतोऽपि तद्वहिस्तदुत्पत्तेः, एवमपि किं परतो न सम्भव इत्याह-'प्रतिघातभावात्' अनुश्रेणिगताविति क्रमः, ततश्चानुश्रेणिगतौ प्राप्यस्थानं प्रति चतुःसमयगमनस्वभावत्वात् प्रतिघातः, विग्रहान्तरादेव तसिद्धिर्भविष्यतीत्याह-'विग्रहनिमित्ताभावाच्च' सर्व-लोकेऽपि, प्रक्रमात् अधिकविग्रहापेक्षमेतत्, विग्रहान्तरनिमित्ताभावाच्चे-त्यर्थः, न चैतदनाएं, यथोक्तं-"अपज्जत्तसुहमपुढविकाइए णं भंते ! अहोलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उड्डलोगखेत्तनालीए बाहिरिल्ले खेत्ते अपज्जत्तसुहमपुढविकाइयत्ताए उववज्जेजा से
१. स्थापनार्थं पश्यतां पृष्ठः-८६.