________________
७७
સૂત્ર-૨૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ વિગ્રહગતિમાં કયો યોગ હોયविग्रहगतौ कर्मयोगः ॥२-२६॥
સૂત્રાર્થ– વિગ્રહગતિમાં (પરભવે જતાં વક્રગતિમાં) કાર્પણ કાયયોગ डोय छे. (२-२६)
भाष्यं-विग्रहगतिसमापन्नस्य जीवस्य कर्मकृत एव योगो भवति । कर्मशरीरयोग इत्यर्थः । अन्यत्र तु यथोक्तः कायवाङ्मनोयोग इत्यर्थः ॥२-२६॥
ભાષ્યાર્થ– વિગ્રહગતિને પામેલા જીવનો કર્મથી કરાયેલો જ યોગ હોય છે, અર્થાત વિગ્રહગતિમાં કામણશરીરનો વ્યાપાર હોય છે. અપાન્તરાલગતિ સિવાય યથોક્ત કાય, વાણી અને મનનો યોગ હોય छ. (२-२६)
टीका- तत्रान्तरे विग्रहगतौ कर्मयोग एव भवति, संज्ञिनोऽभिलक्ष्येति प्रक्रमः, एवं सम्बन्धानभिधानमिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह 'विग्रहगतिसमापन्नस्य जीवस्ये'त्यत्र विग्रहो-वक्रं विग्रहेण समायुक्ता गतिविग्रहगतिरिति अश्वरथन्यायेन, विग्रहप्रधाना वा गतिविग्रहगतिः, शाकपार्थिवादिवत्, तां समापन्नः शरीरत्यागेन विप्रोण(द्राणे)भिन्नदेशं शरीरं ग्रहीतुमुद्यतस्य जीवस्य प्राणिनः कर्मकृत एव योगो भवति इति, कर्मशब्देन कर्माष्टकमुच्यते, तत्कृत एव व्यापारो भवति, अवधारणादौदारिकादियोगव्यवच्छेदः, स्पष्टतरमसन्देहार्थमाह-कर्मशरीरयोग इत्यर्थः, कर्मैव शरीरं कर्मशरीरं तद्व्यापार एवमर्थोऽस्य प्रवचनहराख्यातः, अन्यत्र तु वक्रगति मुक्त्वा सामान्येन 'यथोक्त'इति यथा-येन प्रकारेण उक्तः 'कायवाङ्मनोयोग इति पञ्चदशप्रकारः स तथैव भवतीति, तुशब्दो विशेषणार्थः, ऋजुगति स्वशरीरोत्पादं एकविग्रहां च विग्रहगति मुक्त्वा, ऋजुगतौ हि पूर्वशरीरवियोगे स्थापितप्रयत्नविशेषादेव गतिरिष्यते, धनुाविमोक्षाहितसंस्कारेषुगमनवत्, औदारिकादिमिश्रः तुलानामोन्ना