________________
७४
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
સૂત્ર-૨૫ ___टीका- संज्ञिनो दीर्घकालिक्युपदेशेन ये- ते समनस्का इति सूत्रसमुदायार्थः । अवयवार्थमाह-'सम्प्रधारणे'त्यादिना सम्प्रधारणमालोचनं त्रैकालिकं गृह्यते करोम्यहं कृतवानहं करिष्येऽहमित्येवंरूपं तदेव संज्ञा तस्यां सम्प्रधारणसंज्ञायां-दीर्घकालिक्यां सत्यां संज्ञिनो जीवा इति, संज्ञा विद्यते येषां ते संज्ञिनः, जीवाः-प्राणिनः समनस्का भवन्ति, विशिष्टमनःपर्याप्तिमन्त इत्यर्थः, हेतुवाददृष्टिवादोपदेशसंज्ञाव्यवच्छेदार्थं एतत्, तथा आगमरूढेः, एतान् वस्तुनामग्राहमाह-'सर्वे नारकदेवा'इति, वैक्रियसामान्यादित्थमुपन्यासः, सर्वनारका रत्नप्रभादिभेदेन सर्वदेवा भवनवास्यादयः, गर्भव्युत्क्रान्तयश्च-मनुष्या इति, संमूर्च्छनजव्यवच्छेदार्थमेतत्, तिर्यग्योनिजास्तु केचिदिति, गोमहिष्यादयो गर्भव्युत्क्रान्ता य एव ईहापोहयुक्ता इति ईहापोहाभ्यां युक्ताः ईहापोहयुक्ताः, एते हि 'गुणदोषविचारणात्मिका'मिति गुणदोषविचारणमात्मा-स्वरूपं यस्याः सा तथाविधा तां सम्प्रधारणसंज्ञां प्रति-तामभिमुखीकृत्य संज्ञिनो विवक्षिताः-वक्तुमभिप्रेताः, धनवन्त इव महाधनेन, रूपवन्त इव सुन्दरेण, इत्थं चैतद्, 'अन्यथा ही'त्यादि, अन्यथा-एवमनभ्युपगम्यमाने यस्मात् 'आहारे'त्यादि, आहारभयमैथुनपरिग्रहसंज्ञाभिः, तत्रासद्वेदनीयोदयादोजोलोमप्रक्षेपभेदेनाहाराभिलाषपूर्वकमेव विशिष्टपुद्गलग्रहणमाहारः संज्ञा नाम परिज्ञानं तद्विषयमाहारमभ्यवहरामीति, मोहनीयोदयात् साध्वसलक्षणा भयसंज्ञा-भयपरिज्ञानं बिभेमीति, पुरुषादिवेदोदयाद् दिव्यौदारिकशरीरसम्बन्धाभिलाषासेवने मैथुनसंज्ञा, ततोऽन्यथा वापि, मू लक्षणा परिग्रहसंज्ञा, भावतोऽभिष्वङ्गो मूर्च्छति, क्रोधादिसंज्ञोपलक्षणमेतत्, एकेन्द्रियाणामपि दशविधसंज्ञाभिधानात्, अत एवाह-सर्व एव जीवाः पृथिव्यादयः संज्ञिन इति प्राप्नुवन्ति, संज्ञामात्रयोगात्, कार्षापणेन धनपतिवत् मूर्तिमात्रेण रूपत्वे(वद्वे)ति, न चैतदेवम्, आगमादिविरोधादिति ॥२-२५॥