________________
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૧૩ પ્રેરણા કરાયે છતે લક્ષણમાં વિચાર અલ્પ કરવાનો હોવાથી પ્રારંભમાં મારાથી લક્ષણ કહેવાય છે– મતિજ્ઞાનના પર્યાયવાચી શબ્દોमतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥१-१३॥ સૂત્રાર્થ–મતિ, સ્મૃતિ, સંજ્ઞા, ચિંતા અને અભિનિબોધ એ પાંચ શબ્દો भेडा छ, अर्थात् मे पाये शहीनोमर्थ भाति (न) थायछे. (१-१3)
भाष्यं-मतिज्ञानं, स्मृतिज्ञानं, संज्ञाज्ञानं, चिन्ताज्ञानं, आभिनिबोधिकज्ञानमित्यनर्थान्तरम् ॥१-१३।।
ભાષ્યાર્થ– મતિજ્ઞાન, સ્મૃતિજ્ઞાન, સંજ્ઞાજ્ઞાન, ચિંતાજ્ઞાન અને આભિનિબોધિકજ્ઞાન આ બધા શબ્દોનો એક જ અર્થ છે, અર્થાત્ આ બધા शो मलिशानन पायवायी छे. (१-१3)
टीका- आह-लक्षणतो विधानतश्चेत्येवमेव किन्न कृतः सम्बन्धग्रन्थो येनाल्पविचारत्वादिति प्रयोजनमाश्रीयते, उच्यते, प्राग् विधानं लक्षणाङ्गभावख्यापनार्थमिति, मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरमिति पर्यायैर्लक्षणाभिधानं मननाद्यात्मकमेतदित्यदुष्टमेव, अयं सूत्रसमुदायार्थः, अवयवार्थमाह-‘मतिज्ञान'मित्यादिना मननं मतिः सैव ज्ञानं मतिज्ञानमित्येवं सर्वत्राक्षरगमनिका कार्या, भावार्थस्त्वयंमतिज्ञानं नामा यदिन्द्रियानिन्द्रियनिमित्तं वर्तमानविषयपरिच्छेदि, स्मृतिज्ञानं प्राक् परिच्छिन्नेन्द्रियार्थग्राहि मानसं, संज्ञाज्ञानं स एवायमहमद्राक्षमिति प्रत्यभिज्ञा ज्ञानं, चिन्ताज्ञानं यथावदागामिवस्तुविषयं मानसमेव, अभिनिबोधज्ञानं तु सर्वैरेभिः प्रकारैरभिमुखनिश्चितविषयपरिच्छेदरूपं, इतिशब्द एवमित्यस्यार्थे, एवमनर्थान्तरमिति, कियताऽपि अंशेन भेदं प्रतिपद्यमानमप्यनर्थान्तरं, किमुक्तं भवति?-नैषां मतिज्ञानविरहितोऽर्थः कल्पनीय इति ॥१-१३॥
ટીકાર્થ– પ્રશ્ન- લક્ષણથી અને વિધાનથી એ પ્રમાણે જ સંબંધગ્રંથ (ક્રમ) કેમ ન કર્યો ? જેથી અલ્પવિચારવાનું હોવાથી પહેલાં લક્ષણ