________________
સૂત્ર-૧૧ શ્રી તત્ત્વાધિગમસૂત્ર અધ્યાય-૧
૧૫૩ भाष्यं- आदौ भवमाद्यम् । आद्ये सूत्रक्रमप्रामाण्यात् प्रथमद्वितीये शास्ति । तदेवमाद्ये मतिज्ञानश्रुतज्ञाने परोक्षं प्रमाणं भवतः । कुतः । निमित्तापेक्षत्वात् अपायसद्व्यतया मतिज्ञानम् । 'तदिन्द्रियानिन्द्रियनिमित्तम्' इति वक्ष्यते॥ तत्पूर्वकत्वात्परोपदेशजत्वाच्च श्रुतज्ञानम्॥१-११॥
ભાષ્યાર્થ– આદિમાં થયેલું તે આદ્ય. સૂત્રમાં કહેલા ક્રમ પ્રમાણે "आये" थे५४थी पडेटा भने बी. शानने ४ छ. मा प्रभारी આઘે મતિજ્ઞાન અને શ્રુતજ્ઞાન પરોક્ષ પ્રમાણ રૂપ છે.
प्रश्न- भतिशान-श्रुतशान ना ॥२४. परीक्षशान ३५. छे ? ઉત્તર- નિમિત્તની અપેક્ષાએ મતિજ્ઞાન-શ્રુતજ્ઞાન પરોક્ષજ્ઞાન રૂપ છે. અપાયસદ્રવ્યના કારણે મતિજ્ઞાન છે. “તે મતિજ્ઞાન ઇન્દ્રિયો અને અનિન્દ્રિયની(=મનની) સહાયતાથી ઉત્પન્ન થાય છે.” એમ આગળ (અ.૧ સૂ.૧૪માં) કહેવાશે. મતિજ્ઞાનપૂર્વક હોવાથી અને પરોપદેશથી થનારું હોવાથી શ્રુતજ્ઞાન પરોક્ષ પ્રમાણ રૂપ છે. (૧-૧૧).
टीका- एतदेव व्याचष्टे भाष्यकार:-'आदौ भवमाद्यं' यस्मात् परमस्ति न पूर्वं स आदिः, विवक्षावशात्, तत्र भवं 'दिगादित्वात्' आद्यमिति, आद्यं चाद्यं चेत्याद्ये इति, प्रतिविशिष्टेन च क्रमेण व्यवस्थितानामाद्यव्यपदेशो दृश्यते, तद्यथा-अयं यतिरेषां विशिष्टक्रमभाजामाद्य इति, एवमत्रामूर्तानां ज्ञानानां क्रमसन्निवेशो दुरुपपाद इति मत्वा अब्रवीत्-'आद्ये इति सूत्रक्रमप्रामाण्यात्' सूत्रं चासन्नमप्यनन्तरं त्यज्यते तत् प्रमाणे इति, सन्निवेशाभावात्, तस्मात् परमेव मतिश्रुतादि ग्राह्यं, तत्र क्रमः-परिपाटी, सूत्रे क्रमः सूत्रक्रमस्तस्य प्रामाण्यम्-आश्रयणं तस्मात्, 'प्रथमद्वितीये' मतिश्रुते 'शास्तीति कथयति सूत्रकार इत्याह भाष्यकारः, अस्यैव भावार्थमाह-'तदेव'मित्यादिना, तदेवमाद्यव्यपदेशे सिद्धे सुखेन वक्तुं शक्यते यदुताद्ये मतिज्ञानश्रुतज्ञाने द्वे अपि परोक्षं प्रमाणं भवत इति, शेषमनूद्य परोक्षप्रमाणता विधीयते, एवं शब्दार्थेन तत्त्वतः प्रतिपादितमपि परोक्षत्वं सम्यगनवगच्छन्नाह चोदकः 'कुत'इति