________________
सूत्रશ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૧૪૭ હવે બીજા અવયવનું(=જ્ઞાનનું) વ્યાખ્યાન કરવાની ઇચ્છાથી પ્રારંભ पताaan भाटे भाष्य २ ४ छ- वे शानने डी. (१-८)
સમ્યજ્ઞાનનું વર્ણન भाष्यावतरणिका- उक्तं सम्यग्दर्शनम् । ज्ञानं वक्ष्यामःભાષ્યાવતરણિકાર્થ– સમ્યગ્દર્શન કહ્યું. જ્ઞાનને કહેશું. टीकावतरणिका- कीहक् तदिति चेद्, उच्यतेટીકાવતરણિકાર્થ– જ્ઞાનનું સ્વરૂપ કેવું છે? એમ પૂછતા હો તો કહીએ छीજ્ઞાનના પ્રકારોमतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानं ॥१-९॥
सूत्रार्थ-भात, श्रुत, अवधि, मन:पाय भने उ (पाय) शान छ. (१-८)
भाष्यं- मतिज्ञानं, श्रुतज्ञानं, अवधिज्ञानं, मनःपर्यायज्ञानं, केवलज्ञानमित्येतन्मूलविधानतः पञ्चविधं ज्ञानम् । प्रभेदास्त्वस्य पुरस्ताद्वक्ष्यन्ते ॥१-९॥
ભાષ્યાર્થ– મતિજ્ઞાન, શ્રુતજ્ઞાન, અવધિજ્ઞાન, મન:પર્યાયજ્ઞાન અને કેવળજ્ઞાન એમ મૂળ ભેદની અપેક્ષાએ જ્ઞાન પાંચ પ્રકારનું છે. જ્ઞાનના भवांतर हो. तो भागण (म.१. सू.१५ वगैरेभां) वाशे. (१-८)
टीका- मत्यादीनि सर्वाण्येव ज्ञानं प्रत्येकं, न तु सर्वाण्येकमेव, एकवचननिर्देशस्तु सर्वेषामोघतः समानजातीयत्वज्ञापनार्थः, तथाहिसर्वाण्येव विषयावबोधे ज्ञानानीति सूत्रसमुदायार्थः । अवयवार्थं त्वाह भाष्यकार:- मतिज्ञान'मित्यादि मननं मतिः-इन्द्रियानिन्द्रियपरिच्छेदः, शातिर्ज्ञानं, सामान्येन वस्तुस्वरूपावधारणं, ज्ञानशब्दः सामान्यवाचको मत्या विशेष्यते, मतिश्चासौ ज्ञानं चेति मतिज्ञानं, एवं 'श्रुतज्ञान'मिति, श्रुतिः श्रुतं-शब्दार्थसंवेदनं, तेन ज्ञानं विशेष्यते, श्रुतं च तत् ज्ञानं च श्रुतज्ञानमिति, अवधिशब्दो मर्यादावचनः, अमूर्तपरिहारेण साक्षान्मूर्त