________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
सूत्र-७ भवतीत्युक्तम् । तत्र निसर्गः पूर्वोक्तः । अधिगमस्तु सम्यग्व्यायामः । उभयमपि तदावरणीयस्य कर्मणः क्षयेणोपशमेन क्षयोपशमाभ्यामिति । अधिकरणं त्रिविधमात्मसन्निधानेन परसन्निधानेनोभयसन्निधानेनेति वाच्यम्। आत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः । परसन्निधानं बाह्यसन्निधानमित्यर्थः । उभयसन्निधानं बाह्याभ्यन्तरसन्निधानमित्यर्थः । कस्मिन्सम्यग्दर्शनम्-आत्मसन्निधाने परसन्निधाने उभयसन्निधाने इति । आत्मसन्निधाने तावत् जीवे सम्यग्दर्शनं, जीवे ज्ञानं, जीवे चारित्रमित्येतदादि । बाह्यसन्निधाने जीवे सम्यग्दर्शनं नोजीवे सम्यग्दर्शनमिति यथोक्ता विकल्पाः । उभयसन्निधाने चाप्यभूताः सद्भूताश्च यथोक्ता भङ्गविकल्पा इति ॥ स्थितिः । सम्यग्दर्शनं कियन्तं कालम् । सम्यग्दृष्टिर्द्विविधा । सादिः सपर्यवसाना, सादिरपर्यवसाना च । सादिसपर्यवसानमेव च सम्यग्दर्शनम् । तज्जघन्येनान्तर्मुहूर्त, उत्कृष्टेन षट्षष्टिः सागरोपमानि साधिकानि । सम्यग्दृष्टिः सादिरपर्यवसाना । संयोगः शैलेशीप्राप्तश्च केवली सिद्धश्चेति ॥ विधानम् । हेतुत्रैविध्यात् क्षयादित्रिविधं सम्यग्दर्शनम् । तदावरणीयस्य कर्मणो दर्शनमोहस्य च क्षयादिभ्यः । तद्यथा- क्षयसम्यग्दर्शनं, उपशमसम्यग्दर्शनं, क्षयोपशमसम्यग्दर्शनमिति । अत्र चौपशमिकक्षायोपशमिकक्षायिकाणां परतः परतो विशुद्धिप्रकर्षः ॥१-७॥
ભાષ્યાર્થ–આ નિર્દેશ વગેરે છ અનુયોગ દ્વારોથી જીવાદિ સર્વપદાર્થોના તત્ત્વોનો વિવિધ રીતે વિસ્તારથી બોધ થાય છે. તે આ પ્રમાણે છે– निश-प्रश्न-04 ओछे ? ઉત્તર- જે દ્રવ્ય ઔપશમિક વગેરે ભાવોથી યુક્ત હોય તે જીવ છે. સમ્યગ્દર્શનની પરીક્ષામાંप्रश्न- शुं सभ्यर्शन द्रव्य छ ? ઉત્તર– સમ્યગ્દર્શન એ જીવનો ગુણ છે. આ ગુણ જેને હોય તે જીવ સમ્યગ્દષ્ટિ કહેવાય. જીવ રૂપાદિ ધર્મોથી રહિત છે તેથી સમ્યગ્દર્શન