________________
नयामृततरहिणी-तरङ्गिणीतरणियां समलतो नयोपदेशः ।
१९५
नैगमनयानुसारिणो नैयायिकास्तु-" संस्कारमात्रवशात् पद्मत्वभाने नियमतः कल्प्यमानेऽगृहीत. समुदाया(य)शक्तेरप्यनुभूतपद्मत्वस्य तदानापत्तिः, पडोत्तरजपदस्यैव संस्कारोबोधकस्य स्वया वाच्यत्वात् , न च प्रत्येकव्युत्पन्नस्य समुदायव्युत्पत्ति विना पनत्वप्रकारकपद्मानुभवो जायते, न च पद्मत्वा. न्वयतात्पर्यप्रहे स जायत एव, तदअहे तु तत एव स न स्यादिति वाच्यम् , तथापि प्रत्येकाव्युत्पन्नस्य पहजपदात् पद्मवप्रकारकप्रतीतेः, कोशेषु पङ्कज पद्मपदयोः पर्यायताकीर्तनस्य च समुदायशक्तिसाधकस्वात्, शब्दानुपस्थितस्य शाब्दविषतयाऽभ्युपगमे च घटादावव्युत्पन्नस्य घटविषय(क)प्रबलसंस्कारात्
रूपेण पनवोधाभ्युपगमे । 'कमदेऽधि प्रयोगसय लक्षणया' इत्यस्य स्थाने 'कुमुदेऽपि प्रयोगः स्यादतः कुमुदे. प्रयोगस्तव लक्षणया' इति पाठः समोचीनः पङ्कजपदस्य पद्म समुदायशक्तिरपीत्यभ्युपगन्तुस्तव मते पद्मानधिकरणे सरोविशेषे कुमुदवति पङ्कजनिकर्तृकुमुदरूपार्थमुपादाय परजमस्तीति प्रयोगः शत्या कथं स्यादपि तु न स्यात्, किन्तु परजपदस्य लक्षणया कुमुदरूपार्थमाश्रित्य तथा प्रयोगो भवेत्. तस्यावयवशक्तिमात्रमभ्युपगच्छतः समभिरूढनया. वलम्बिनो मम पुनः पङ्कजनिक विस्म कुमुदेऽपि सत्त्वात् पत्रनिकतत्वेन कुमदरूपार्थमुपादाय शक्त्यैव तत्र पङ्कजमस्तीति प्रयोग उपपद्यत इति न तत्र लक्षणाश्रयणमिति भवन्मतापेक्षयाऽस्मन्मते महान् विशेा इति सरला वदन्तीत्यर्थः । . पाजपदस्य पने समुदायशक्तिमभ्युपगच्छतो नैगमनयानुसारिणां नैयायिकानां मतमुपदर्शयति-नैगमनयानुसारिणो नैयायिकास्त्विति-अस्य व्यवहितेन 'येन योगत्यागेऽसिद्धान्तः स्यात् ' इत्यनन्तरम् 'आहुः' इति कहिलतेनान्वयः । पनत्वभाने पानपदजन्यान्वयबोधे पद्मत्वभाने । अगृहीतसमुदायशकेरपि यैन प्रमात्रा पहजपदस्य पद्धे समु. दायशक्तिः पूर्व न गृहीता तस्यापि । अनुभूतपनत्वस्य प्रत्यक्षादितः पूर्व गृहीतं पद्मत्वं येन तस्य, एतावता पद्मत्व. विषयकसंस्कारस्तस्य प्रमातुः पद्मत्वविषयकम्मरणप्रयोजकः समस्तीत्यविदितम् । तद्भानापत्तिः पङ्कजमस्तीत्यादिवाक्यजन्यशाब्दबोधे पनत्वभानापत्तिः । ननु संस्कारमात्राम स्मरणं किन्तूबुद्धसंस्कारादेवेत्युद्बोधकाभावात् सतोऽपि पद्मत्व. विषयकसंस्कारस्य प्राकट्याभावान्न पनत्वस्मरणमतो न तस्य प्रमातुः पङ्कजमस्तीति वाक्यजन्यशाब्दबोधे पद्मवस्य भानमित्यत अह-पङ्कपदोत्तरजपदस्यैवेति । त्वया समुदायशक्त्यनभ्युपगन्त्रा, तथा च पङ्कपदोत्तरजसदस्य पनत्वसंस्कारोबोधकस्य तत्र सत्त्वात् संस्कारप्राकव्यं स्य देवेति ततः स्मृतस्य पनत्वस्य शाब्दबोधे भानं प्रसज्यत इत्यर्थः । उक्तप्रसङ्गस्येष्टापत्तिरूपताश्रयणेनादोषत्वं नाभ्युपगन्तुं शक्यमित्याह-न चेति- अस्य जायते' इत्यनेनान्वयः । प्रत्येक. व्युत्पन्नस्य पङ्कपदस्य कर्दमे शक्तिः, जपदस्थ जनिरि शकिरित्येवं जानानस्य । समुदायव्युत्पत्ति विना पाजपदं पद्मत्वावच्छिन्ने शक्तमित्याकारकसमुदायशक्तिमहणमन्तरेण । ननु पङ्कजमस्तीत्यत्र 'पङ्कजप पद्मत्वावच्छिन्न. विषयकबोधेच्छयोच्चरितम्' इत्याकारकतात्पर्यज्ञाने सति समुदायशक्तिग्रहाभावेऽपि पद्मवप्रकारकपनविषयकानुभवो भवत्येव, निरुततात्पर्यग्रहामावे तु निरुततात्पर्यहरूपकारणामावादेवं निरुक्तानुभवाभावो न तु समुदायशक्तिमहाभावादित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम् ' इत्यनेनान्वयः। सः पद्मत्वप्रकारकपद्मविषयकानुभवः, एवमप्रेऽपि । तदग्रहे तु पङ्कजपदं पद्मवप्रकारकपद्मविषयकानुभवेच्छयोच्चरितमिति तात्पर्यग्रहाभावे पुनः। तत एव निरुक्त तात्पर्यग्रहाभावादेव । प्रतिक्षेपहेतुमुपदर्शयति-तथापीति- उक्तदिशा समुदायशक्तिप्रहमन्तरेणापि निरुततात्पर्यग्रहभावाऽभावाभ्यां पद्मत्वप्रकारकपद्मविषयकानुभवभावाऽमावेयोरुपपादनेऽपीत्यर्थः । प्रत्येकेति - यस्य प्रमातुः पापदं कर्दमे शक्तं जपदं जनिकर्तरि शकमित्येवमवयवशक्तिग्रहो नास्ति तस्यापि प्रत्येकाव्युत्पन्नस्य प्रमातुः पङ्कजपदात् पद्मत्वप्रकारकपद्मविषयकानुभवस्य भावात् पहजपदस्य पने शक्तिरवश्यमभ्युपेया, अन्यथा तस्य प्रमातुः पङ्कजपदे शक्तिसामान्यस्यैव प्रहाभावाच्छक्किप्रहरूपसहकारिपोऽभावात् पङ्कजपदात् पद्मप्रतीतिरेव न भवेत् , नहि शक्ति-लक्षणान्यतरवृत्तिग्रहमन्तरेण शब्दादर्थानुभव उपेयते, न च कस्मिन्त्रप्यर्थे शक्तिमहमन्तरेग शक्यसम्बन्धरूपलक्षगाग्रहस्यापि सम्भव इति । कोशेधिति- कोशेष्वेकार्थबाबकतया प-पद्मपदयोः कीर्तनमस्ति तत्र पद्मादं न पडूनिकर्तरि शक्तं किन्तु पद्मत्वावच्छिन्नशकमेवेति पहजपदमपि यदि पद्मत्वावच्छिन्नशकं भवेत् स्यात् तदैकधर्मावच्छिन्नवाचकत्वलक्षणपर्यायतेति तद्बलात् पङ्कजपदस्य पये शकिरिति समुदायशकिसिद्धिरित्यर्थः। पलपदेनानुस्थितस्य पद्यस्य संस्कारमात्रोपस्थितस्य शाब्दबोधविषयत्वाभ्युप