________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
अङ्कः विषयः पत्र-पक्तिः
पक्तिरूपकार्यापेक्षया, न तु पक्कानां भवोपप्राहिणां क्षपणरूपकार्यमाश्रित्येति प्रपञ्चितम् ।
४१२ ७ २९१ विभिन्न विषयाभ्युपगमप्रकारोपष्टम्भक
तया स्वरूपशुद्धिग्राहकनय-फलशुद्धि. प्राहकनया-ऽनन्तरकारणग्राहकनयाऽऽक्षेपकारणग्राहकनय-मुख्यैकशेषनयपुमर्थप्राहकनय-परमभावप्राहकनय-कारकसम्यक्शरीरनिर्वाहकत्वनय-सम्यक्रिया. शरीरनिर्वाहकत्वनय-ज्ञाननाशव्याप्यनाशप्रतियोगित्वग्राहकशुद्धनय-व्यापारप्राधान्यप्राहकक्रियानय र्दशनप्राधान्यप्राहकज्ञान.
नयानां क्रमेणोपदर्शनम् । २९२ कुर्वद्रूपत्वनये शैलेश्यन्तक्षणभाविचारित्र
मेव मुक्तिकारणमित्याशङ्काया निराकरणम् ।
४४ २ २९३ चारित्रक्षणस्य मुक्तावुपादानत्वेन हेतु.
त्वमित्यस्यायुक्तत्वव्यवस्थापनम् । ४१४ ४ ९९४ शन्दर्जुसूत्रनयानां मुक्ति प्रति चारि.
त्रस्यैव कारणत्वमित्यर्थकस्य "सहुग्जु. सुआणां" इति नियुक्तिवचनस्य कथ
मुपपत्तिरित्याशङ्काया निराकरणम्। ४१४६ १९५ क्रियाया अपि मुक्ति प्रतिहेतुत्वव्यव
स्थापनेन तत्त्वज्ञानमेव मुक्तिहेतुरिति मिथ्यादृष्टिमतस्य निराकरणम् , तत्र मिथ्याज्ञानोन्मूलने तत्त्वज्ञानवत्
क्रियाया अपि हेतुत्वं व्यवस्थापितम्। ४१५ २ २९६ उक्काथै वासिष्ठगतस्यासुरवचनस्य
"तण्डुलस्य यथा चर्मेत्यादिवचनस्य
संवादफलतयोपदर्शनम् । ४१५ ८ २९७ ज्ञान-कर्मणोर्मुक्तौ तुल्यतया युगपदेव हेतुत्वतः
समुच्चयपक्षस्य निगमनम् । १५ १.
अङ्कः विषयः पत्र-पतिः
॥ अथ प्रशस्तिः ॥ २९८ तत्र नयोपदेशटीकेयमित्यादिभिः श्लोकैः ...
पञ्चभिः समूलाया नयामृततरङ्गिण्याः
स्तुतिः। २९९ लौकिकबोध-नयबोध-प्रमाणबोधानां
क्रमेणैतग्रन्थप्रभवाणां प्रथमत इत्यादिषष्ठ-सप्तमश्लोकाभ्यां
वैचित्र्योपवर्णनम् । ३०० त्रिभिरुक्तबोधैर्लोकोत्तरमार्गद्वयपरि
ज्ञानत इहलोकपरलोकभयनिवृत्तिः, शब्दस्य विरम्य बोधकत्वं चोपपत्ति.
मदित्यष्टमपद्येन दर्शितम्। ४१८ १ ३०१ शब्दजन्यबोधविषयनियमनं शब्दस्य
तत्परत्वतो भवति, तेन तात्पर्यशतदज्ञपुरुषयोः शाब्दबोधभेद इत्यु. पदर्शकं नवमं पद्यम् ।
४१८३ ३०२ शुकोच्चरितवाक्ये उच्चारयितुः शुकस्य
तात्पर्याभावेऽपि ततः शब्दबोधोत्पादेन व्यभिचारेण तत्परत्वज्ञानं न तत्र कारणमित्याशङ्कानिराकरणपरं दशमं
पद्यम् । ३०३ यत्र वक्तुः शुकादेस्तात्पर्य नास्ति
तत्रापि तदध्यापकस्य सर्वज्ञस्य वा तात्पर्य ज्ञात्वा शाब्दबोधः, तत एव चाप्रमाणेऽपि वाक्ये प्रामाण्यं सम्यग
दृशां मतमित्युपदर्शकमेकादशपद्यम् । ४१९ । ३०४ तात्पर्यज्ञानस्य कारणत्वादेव सम्बक्
श्रुतस्य मिथ्यार्थे मिथ्यादृष्टस्तात्पर्यप्रहतोऽप्रमाजनकत्वादप्रामाण्य , मिथ्याश्रुतस्यापि सम्यग्दृष्टेः सम्यगर्थे तात्पर्यग्रहतः प्रमाजनकत्वात् प्रामाण्य
मित्यावेदकं द्वादशपद्यम् । १९१ ३०५ भ्रतार्थविषयकज्ञानजनकत्वेन लौकिक
वाक्यानामपि प्रामाण्य, सप्तभनात्मक
।