________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलईतो नयोपदेशः।
२१
अहः विषयः पत्र-पतिः
वचनं पुनस्तात्पर्यार्थे प्रमाणमेवेति
प्रतिपादकं त्रयोदशपद्यम् । ३.६ श्रुतं स्वतो नाप्रमाणं नवा प्रमाणं,
किन्त्वर्थापेक्षया प्रमाणमप्रमाणं वेति कल्पभाष्योकमपीत्थमेवोपपत्रमित्यवबोध चतुर्दशपद्यम् ।
४१९ ४ ३०७ शास्त्रशरीरसनिविष्टतयैव तात्पर्यापेक्षा नया
एकस्वभावा व्यवस्थापिताः, विचित्र तत्स्वरूपतराप्रभवः खलु समयात्मकसमुद्रे विचित्रज्ञानप्रभेदलक्षणो विवर्तः, निस्तरमत्व-परमसुखमयत्व-सर्वाति. शायित्वस्यापि ज्ञानस्वभावत्वैकरसं ब्रह्म तयुष्माकमनल्पसङ्कल्पजालं दह
स्वित्यभीष्टचिन्तनपरं पञ्चदशपद्यम् । ४१९ ५ ३०८ पराभीष्टचिन्तनमेतद्वन्थाभ्यासत उपदर्य
ब्रह्मलक्षणात्मनः सकाशात् तद्विशिष्टो. स्कृष्टस्वरूपदर्शनात्मकस्वाभीष्टावाप्तिपरं षोडशपद्यम् । " गच्छे श्रीविजयादिदेवसुगुरोः " इत्यादिपस्त्रिभिः स्वगुरुपरम्पराप्रकृष्टगुणप्रामस्मरणलक्षणान्तिममङ्गलपुरस्सरं प्रन्थस्यास्य पण्डितसमष्ट्यामोदप्रदत्वा. भिकालणम् ।
अहः विषयः पत्र-पतिः
॥ अथतरङ्गिणीतरणिप्रशस्तिः ॥ ३१. स्वप्रन्योत्तरकालावस्थानप्रतिबन्धकदुरित
निवृत्तये गुरुप्रवर श्रीनेमिसूरीश्वरस्तुतिलक्षणमन्तिममङ्गलम् ।
४२१ २ ३११ स्वीयकीर्युत्तरकालावस्थाननिदानस्व
नामोल्लेखगर्भासंशितबुधानन्दफलस्वर. चितव्याख्याकीर्तनम्
४२१ ४ ३१२ एतस्कृतिदोषमार्जनं करिष्यन्ति बुध
प्रवरा इति दर्शितम् । ३१३ दोषैकदृष्ट्युपक्षिप्तदोषोऽप्यत्रानेकान्तेऽ. - दोष एवेति भावितम् । ४२१ ८ ३१४ सापेक्षभावे आहार्यदोषदानमपि गुणायैवेति दर्शितम् ।
४२११० ३१५ इयं कृतिविशिष्टोपाध्यायकृतियथा.
वद्याख्यानासमऽपि स्वकर्तुर्मम नयपरिशीलनपरेति न निष्फलेति दर्शितम् ।
४२१ १२ ३१६ अतः परमादित आरभ्यान्तपर्यन्तं
मन्थागतानामशेषाणां विषयाणामनुक्रमणिका पद्यकदम्बेन दर्शिता। कृते रस्याः कल्पान्तस्थितिश्चाभ्यर्थिता ॥ ४२१ १४
॥ इति विषयानुक्रमणिका समाप्ता ॥
-
Set<--