SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपदेशः । भर विषयः पत्र-पतिः अबः विषयः पत्र-पशिः २७५ सर्वगतिषु ज्ञान-दर्शने सम्भवतः, तत. याणामाशयस्योपदर्शनं, तत्र कर्मश्वारित्रवर्जिते झाने प्रमोदो न विधेय तत्त्वज्ञानयोः स्वतन्त्रयोर्मोक्षं प्रति इत्यावेदकं सप्तत्रिंशदधिकशततमपद्यम् । ३९६ १ कारणत्वं न तु तत्त्वज्ञानं कर्मणो २७६ केवलज्ञानं पूर्ववृत्तमपि शैलेश्यवस्थाs व्यापार इति विस्तरतः समुच्चयवादो वाप्तशुद्धसंयमसहकारेणैव मुक्तिप्रदमि निष्टखितः। ३९६ २१ त्यावेदकमष्टत्रिंशदुत्तरशततमपद्यम्। ३९६३ २८४ अत्र प्रश्नप्रतिविधानोपोद्वलकतया २७७ व्यवहारनये त्रयाणां तपो-ज्ञान संय 'नित्यनैमित्तिकैरेव' इति, 'अभ्यासात् मानां मुक्तिहेतुत्वं, शन्दर्जुसूत्रषु नयेषु पकविज्ञान' इति, 'अन्धं तमः केवलस्यैव संयमस्य मुक्तिहेतुत्व प्रविशन्ति' इति, 'मोक्षाश्रममित्युपदर्शकमेकोनचत्वारिंशदुत्तर चतुर्थो वै ' इति, 'संन्यस्य सर्वशततमपद्यम् । कर्माणि' इति, 'काम्यानां कर्मणां २७८ जीवः सर्वदेवमुक्तः, किन्त्वनवाप्ति न्यास ' इति, 'विद्या चाविद्यां च' भ्रमान्मुक्त्यर्थ क्रिया क्रियते, ज्ञानार्जनेन इति, ‘तमेव विदित्वा' इति, 'स्वे विभ्रमत्यागेन चात्मनो नोपचयापचयौ स्वे कर्मण्यभिरतः' इति, ' तस्मात् भवत.इति संग्रहनयमतावेदके १४० तत्प्राप्तये' इति, 'उभाभ्यामपि १४॥ इत्यङ्कमिते पद्ये। ३७६ ७ पक्षाभ्यां' इति, 'सत्येन लभ्य' २७९ परस्परविभिन्नमार्गगानामपि नयानां इति, परिज्ञानाद् भवेन्मुक्तिः ' इति, द्रव्य-क्षेत्र-काल-भावेषु मध्ये भावे 'ज्ञानं प्रधानं ' इति, 'न्यायागवत्वैकमयं सर्वनयमयस्याद्वादप्रमाण धनः' इत्यादिश्रुति-स्मृति-पुराण-गीतापरिनिष्ठितश्चारित्रगुणलीनो भवेदित्यु वचनान्युपदर्शितानि । ३९८ २ पदेशश्च द्विचत्वारिंशदुत्तरशततम २८५ तत्त्वज्ञानमेव मुक्तौ कारणं, कर्म तु पद्येन दर्शितः। ३९६ ११ दुरितनिवृत्तिद्वारा तदङ्गमित्यभ्युपगन्त्र्यु२८. प्रवचनं सर्वत्र नयौघसम्बलितमिति दयनाचार्यानुसारिणां मतमुपदर्शितम् । ४०४ १ नयान् स्थाने योजयन् शिष्यानपि . २८६ स्वतन्त्राणां मतमावेदितम् । ४०५ ६ तत्परिनिष्ठितां कुर्वन् बुधो यकः २८७ दुःखसाधनध्वंस एव मोक्षः, तत्र ज्ञानश्रियाऽऽलिहितो भवत्येवेत्युपदेशपरं कर्मगोवैजात्येन मुमुक्षुविहितत्वादिना ... त्रिचत्वारिंशदुत्तरशततमपद्यम् । ३९६ १३ वा तुल्यमेव हेतुत्वमिति स्याद्वादिनां । २८१नयोपदेशविधातुरुपाध्यायस्य स्वपरि मतमुपदर्शितम्, तत्र नैयायिकादिचयाववोधकं चतुश्चत्वारिंशदुत्तरशत मतमपाकृतम् । तमं प्रशस्तिपद्यम् । ३९६ १५ २८८ ध्वंसे सामान्यधर्मावच्छिन्नप्रतियोगिता२८२ ज्ञान-कर्मसमुच्चयवादे स्व-परसमय कत्वाभ्युपगन्तुरभिप्रायो दर्शितः । ४०८ ३५ विचारप्रकटनं, तत्र विप्रति २८९ तत्त्वज्ञानस्य कर्मनाशहेतुत्वे समुद्घातापत्युपदर्शनं च । धिकारे “णाऊण वेयणिज" इति . २८३ तत्त्वज्ञानरूपण्यापारमन्तरेणैव तीर्थ- : नियुक्तिवचनं प्रमाणतयोपदर्शितम्। ४१२ ३ विशेषस्नानादिकर्मणां मोक्षं प्रति २९. दोषपक्किमतिज्ञानादित्यादिवचनेन यत् . कारणत्वमित्यभ्युपगन्तृणां भास्करी. केवलज्ञानस्याकिश्चित्करत्वमुकं तदोष
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy