________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समहतो नयोपदेशः ।
५
.
अङ्कः विषयः पत्र-पतिः
मुमुक्षोः प्रवृत्तिरेव मोक्षोपायत्वे मान मित्यत्र “विफला विश्ववृत्तिों " इत्युदयनवचनसंवादः।
३८२ २५२ उक्तपद्यार्थस्पष्टाधिगतये उदयनाचार्यप्रन्थ उल्लिखितः।
३८२ २५ २५३ अनुपायवादः षष्ठं मिथ्यात्वस्थान
मोक्षोपायवादं च सम्यक्त्वस्थानमिति निगमितम् ।
३८३ १ २५४ नास्तित्वादिवादानां षण्णां मार्ग
त्यागान्मिथ्यात्वस्थानत्वं अस्तित्वादिवादानां षण्णां मार्गप्रवेशात्
सम्यक्त्वस्थानत्वमिति । २५५ स्याद्वादमुद्रया परम्पराकाङ्क्षारहिताः
सर्वेऽपि नया मिथ्यात्वमित्येतदर्थक
पञ्चविंशत्युत्तरशततमपद्यम् । ३८३ ७ २५६ धयंशे चार्वाको नास्तिकः, धर्माशे .
सर्वेऽपि परतीथिका नास्तिका इत्यु
पदर्शकं षइविंशत्युत्तरशततमपद्यम् । ३८३ १२ २५७ मार्गप्रवेशतः क्रियावादे सम्यक्त्वोक्तिः,
मार्गत्यागतोऽज्ञानाक्रियाविनयवादिषु मिथ्यात्वोक्तिरित्युपदर्शकं सप्तविंशत्यु
त्तरशततमपद्यम् । २५८ क्रियायां मोक्षेच्छयाऽऽवेशो मार्गानु
सारितास्थैर्याधायक इत्युपदर्शकमष्टा
विंशत्युत्तरशततमपद्यम् । ३८४ १५ २५९ अक्रियावादतः क्रियावादस्य मुख्यता
प्रतिपादकं दशाचूर्णिगतं "जो अकि.
रियावाई " इत्यादिवचनं दर्शितम् । ३८५ ३ २६० क्रियावाद्यादीनां त्रिषष्टयधिकशतत्रय
भेदप्रतिपादिकां "असियसयं किरियाणं " इति नियुक्तिगाथामुद्भाव्य
तद् व्याख्यानं दर्शितम् । ३८५६ २६१ तत्र क्रियावादिनोऽशीत्युत्तरशतभेदा
जीवादिनवपदार्थान् पट्टिकादौ लिखित्वा परिपाट्याऽधोऽघोव्यवस्थापनेन विभाविताः।
अहः विषयः पत्र-पतिः २६२ अक्रियावादिनां चतुरशीतिम॑दाः, तत्र
केषाश्चित् "क्षणिकाः सर्वसंस्काराः"
इति पद्यमुद्भावितम् । . ३८६ ८ २६३ तेषां चतुरशीतिप्रकाराणामधिगमोपाय. प्रपश्चनम् ।- ----
३८७१ २६४ निषेधगर्मभेदादभिलापासम्भवप्रश्न उद्भाव्य समाहितः ।
३८८ ४ २६५ अज्ञानिकानां सप्तषष्टिर्भेदा विभाविताः । ३८९ १६६ उक्तसप्तषष्टिभेदप्रकाराधिगमोपायो
दर्शितः। २६७ वैनयिकानां द्वात्रिंशद्भेदा उपदर्शिताः,
तेषामवगमोपायप्रकारो व्यावर्णितः । ३९१ ७ २६८ पाखण्डिकानामेतेषां सर्वसङ्ख्यया त्रिष
यधिकानि त्रीणि शतानि निगमितानि, एतत्संवादकतया "आस्तिकमत आ
त्माद्या' इत्यादिपद्यचतुष्टयमुपदर्शितम् । ३९२ २ २६९ स्वरूपेणात्माऽस्त्यवेत्यादिनयवादिना
जैनानां पाखण्डित्वप्रसङ्गाशङ्कायाः परिहारः, तत्रकान्तेन षदकायश्रद्धाने सम्यक्त्वाभावावेदिका “णियमेण सद्द
हन्तो" इति सम्मतिगाथोद्भाविता । ३९२ ११ २७० उक्तसम्मतिगाथाया व्याख्यानं, तत्र
सम्मतिटीकाकृतामुक्त्युकिनपुरस्सरमाशयोपवर्णनम् ।
३९३ १ २७१ क्रियानयः क्रियायामुक्तिकारणत्वं ..
ब्रवीति, ज्ञाननयो ज्ञानस्येत्युपदर्शक.
मेकोनत्रिंशदुत्तरशततमपद्यम् । ३९५ ५ २७१ क्रियेव फलदा न ज्ञानं फलदमिति
क्रियाप्रशंसापरं त्रिशदुत्तरशततमपद्यम्। ३९५ ७ २७२ ज्ञानस्तुतिपरमेकत्रिंशदुत्तरशततमपद्यम्। ३९५ २७३ ज्ञान-क्रिययोस्तुल्यकक्षत्वावेदकं १३२
१३३.१३४-१३५ इत्यचतुष्टयसम्मित पद्यचतुष्टयम् ।
३९५ ११ २४ तुर्यगुणस्थानभाविक्षायोपशमिकज्ञानं
फलार्थ षष्ठगुणस्थानजसंयममपेक्षत इत्यावेदकं षत्रिंशदधिकशततमपद्यम् । ३९५ १९
चिर.