SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समहतो नयोपदेशः । ५ . अङ्कः विषयः पत्र-पतिः मुमुक्षोः प्रवृत्तिरेव मोक्षोपायत्वे मान मित्यत्र “विफला विश्ववृत्तिों " इत्युदयनवचनसंवादः। ३८२ २५२ उक्तपद्यार्थस्पष्टाधिगतये उदयनाचार्यप्रन्थ उल्लिखितः। ३८२ २५ २५३ अनुपायवादः षष्ठं मिथ्यात्वस्थान मोक्षोपायवादं च सम्यक्त्वस्थानमिति निगमितम् । ३८३ १ २५४ नास्तित्वादिवादानां षण्णां मार्ग त्यागान्मिथ्यात्वस्थानत्वं अस्तित्वादिवादानां षण्णां मार्गप्रवेशात् सम्यक्त्वस्थानत्वमिति । २५५ स्याद्वादमुद्रया परम्पराकाङ्क्षारहिताः सर्वेऽपि नया मिथ्यात्वमित्येतदर्थक पञ्चविंशत्युत्तरशततमपद्यम् । ३८३ ७ २५६ धयंशे चार्वाको नास्तिकः, धर्माशे . सर्वेऽपि परतीथिका नास्तिका इत्यु पदर्शकं षइविंशत्युत्तरशततमपद्यम् । ३८३ १२ २५७ मार्गप्रवेशतः क्रियावादे सम्यक्त्वोक्तिः, मार्गत्यागतोऽज्ञानाक्रियाविनयवादिषु मिथ्यात्वोक्तिरित्युपदर्शकं सप्तविंशत्यु त्तरशततमपद्यम् । २५८ क्रियायां मोक्षेच्छयाऽऽवेशो मार्गानु सारितास्थैर्याधायक इत्युपदर्शकमष्टा विंशत्युत्तरशततमपद्यम् । ३८४ १५ २५९ अक्रियावादतः क्रियावादस्य मुख्यता प्रतिपादकं दशाचूर्णिगतं "जो अकि. रियावाई " इत्यादिवचनं दर्शितम् । ३८५ ३ २६० क्रियावाद्यादीनां त्रिषष्टयधिकशतत्रय भेदप्रतिपादिकां "असियसयं किरियाणं " इति नियुक्तिगाथामुद्भाव्य तद् व्याख्यानं दर्शितम् । ३८५६ २६१ तत्र क्रियावादिनोऽशीत्युत्तरशतभेदा जीवादिनवपदार्थान् पट्टिकादौ लिखित्वा परिपाट्याऽधोऽघोव्यवस्थापनेन विभाविताः। अहः विषयः पत्र-पतिः २६२ अक्रियावादिनां चतुरशीतिम॑दाः, तत्र केषाश्चित् "क्षणिकाः सर्वसंस्काराः" इति पद्यमुद्भावितम् । . ३८६ ८ २६३ तेषां चतुरशीतिप्रकाराणामधिगमोपाय. प्रपश्चनम् ।- ---- ३८७१ २६४ निषेधगर्मभेदादभिलापासम्भवप्रश्न उद्भाव्य समाहितः । ३८८ ४ २६५ अज्ञानिकानां सप्तषष्टिर्भेदा विभाविताः । ३८९ १६६ उक्तसप्तषष्टिभेदप्रकाराधिगमोपायो दर्शितः। २६७ वैनयिकानां द्वात्रिंशद्भेदा उपदर्शिताः, तेषामवगमोपायप्रकारो व्यावर्णितः । ३९१ ७ २६८ पाखण्डिकानामेतेषां सर्वसङ्ख्यया त्रिष यधिकानि त्रीणि शतानि निगमितानि, एतत्संवादकतया "आस्तिकमत आ त्माद्या' इत्यादिपद्यचतुष्टयमुपदर्शितम् । ३९२ २ २६९ स्वरूपेणात्माऽस्त्यवेत्यादिनयवादिना जैनानां पाखण्डित्वप्रसङ्गाशङ्कायाः परिहारः, तत्रकान्तेन षदकायश्रद्धाने सम्यक्त्वाभावावेदिका “णियमेण सद्द हन्तो" इति सम्मतिगाथोद्भाविता । ३९२ ११ २७० उक्तसम्मतिगाथाया व्याख्यानं, तत्र सम्मतिटीकाकृतामुक्त्युकिनपुरस्सरमाशयोपवर्णनम् । ३९३ १ २७१ क्रियानयः क्रियायामुक्तिकारणत्वं .. ब्रवीति, ज्ञाननयो ज्ञानस्येत्युपदर्शक. मेकोनत्रिंशदुत्तरशततमपद्यम् । ३९५ ५ २७१ क्रियेव फलदा न ज्ञानं फलदमिति क्रियाप्रशंसापरं त्रिशदुत्तरशततमपद्यम्। ३९५ ७ २७२ ज्ञानस्तुतिपरमेकत्रिंशदुत्तरशततमपद्यम्। ३९५ २७३ ज्ञान-क्रिययोस्तुल्यकक्षत्वावेदकं १३२ १३३.१३४-१३५ इत्यचतुष्टयसम्मित पद्यचतुष्टयम् । ३९५ ११ २४ तुर्यगुणस्थानभाविक्षायोपशमिकज्ञानं फलार्थ षष्ठगुणस्थानजसंयममपेक्षत इत्यावेदकं षत्रिंशदधिकशततमपद्यम् । ३९५ १९ चिर.
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy