________________
नयाम्रुततरि
अ
विषयः
सामान्यतः काल हेतुतायाः प्रागभावसमवायिकारणविघया स्वभाव नियतिहेतुतायाश्च प्रवादस्य संग्रहनयाभिप्रायेणैव समर्थनं शक्यमिति । २३८ देशतया कालतया चैकस्यैव हेतुत्वं लाघवादिति संग्रहमतमयुक्तमित्येवम्भूतनयाभिप्रायेण तादृगवस्थं तथाभव्यत्वमेव तादृशतत्तत्कार्यजनकम् । २३९ उक्तातिविशेषकार्यकारणभावेऽसिद्धसाध्यविशेषार्थं साधनविशेषे प्रवृत्त्यनुपपत्त्याशङ्काया निराकरणम्, तत्र कार्यकारणभावो व्याप्तिविशेषः, स च सामान्यतो विशेषतश्च तत्र क्वचिद्दुत्वेन विशेषव्यातेरनुमित्यप्रयोजकतया सामान्यावच्छिन्नव्याप्यन्तरप्रहो यथा कारणं, तथा सामान्यावच्छेदेन कारणताप्रहः प्रवृत्यर्थमिति । २४० प्रतिव्यक्ति विशेषकारणत्वे गङ्गशोपाध्यायसम्मतिः ।
२४२ सकलनयदृष्ट्या सिद्धान्तसिद्धा पञ्चकारणी सर्वत्र संगता, तत्र " कालो सहावणियई ” प्रमाणीकृता ।
इति सम्मतिगाथा
२४३ तथाभव्यत्वकारणेनैकेनैवोपपत्तौ तदि
ङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
अङ्कः
विषयः
"6
२४४ उक्तार्थे 'तह भव्वत्तं " इत्यादि
हरिभद्र सूर्युक्तपद्यद्वय संवादः ।
पत्र-पक्तिः
३७५ ५
३७६ १
२४१ तत्तद्व्यक्तिविशेषावच्छिन्नकार्यकारणभावे ऋजुसूत्रनयस्य प्रवृत्तिः सामान्यावच्छिन्नकार्यकारणभावे व्यवहारस्य च प्रवृत्तिः, " जो तुलसाहाणमित्याद्यागमोपपत्तितो व्यवहारे पुरुषकार- दण्डादीनामपि हेतुत्वमिष्टमिति ।
३७६ ३
३७७ ४
३७७ ५
३७७ .
तरकारणानामन्यथासिद्धिरित्याशङ्काया
निराकरणम्, तत्र " जं जहा भग
""
वया इति भगवद्वचनसमन्वयः,
तथापदेन सर्वकारणोपसंप्रहश्च । ३७८ ३
पत्र-पङ्क्तिः
२४५ सर्वत्र कार्ये देव- पुरुषकारोभयव्यापारे किश्चिद् दैवजन्यं किञ्चित् पुरुषकारजन्यमिति विभागस्य कथमुपपत्तिरिति प्रश्नप्रतिविधानं तद्व्यवस्था द्वात्रिंशिकाप्रकरणादौ मयैव कृतेति दर्शितम् । २४६ उक्तविभागे यथा जन्यतावच्छेदकजातिसाङ्कर्यादिदोषो न भवति तथा प्रश्नोत्तराभ्यां भावितम्, तत्र जो दिव्वेण " इत्यादि हरिभद्रसूरिपद्यद्वयपदर्शितम् ।
२४७ यत्र भोजका दृष्टेन भोजनं भोक्तृव्यापारं विनैवोपनामितं तत्र भोक्तृयत्नस्यानुत्कटोsपि क इव व्यापार इति प्रश्नस्य प्रतिविधानं, पुष्वकयं कम्मं चिय" इत्यादि हरिभद्रसूरिपद्यद्वयं प्रमाणतयोपनिबद्धं, स्वस्य तद्याख्यानं च स्वकृताध्यात्ममतपरीक्षायामिति ।
तत्र "
१७.
३७८ .
३७८ ११
३७९ २
३८० *
२४८ पञ्चकारणीनये हेतुद्वयनये वा देववत् पुरुषकारस्य कार्यमाश्रहेतुत्वान्मोक्षेऽपि हेतुत्वमिति निगमितम् ।
२४९ पुरुषकार प्रन्थिभेदानन्तरं दैवं बाधित्वा स्वातन्त्र्येण प्रवर्त्तमानो मुमुक्षोर्मोक्षं जनयति, तेन चारित्रक्रियाया व्यभिचारोपदर्शनेन युक्तयन्तरेण च न मोक्षोपायवादो ज्यायानिति परमतस्य निरसनं पुरुषकारविशेषस्य नियतहेतुत्वव्यवस्थापपनेन । २५० पूर्वं निर्गुणस्य सतः सम्यक्त्वादिप्राप्तौ किं तदनन्तरं नानाविधगुणोपायान्वेषणेनेति मतस्य निराकरणम् । २५१ सकलशिष्टेकवाक्यतया यम-नियमादौ
३८१ *
३८१ ५
३८२ २