SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ नयाम्रुततरि अ विषयः सामान्यतः काल हेतुतायाः प्रागभावसमवायिकारणविघया स्वभाव नियतिहेतुतायाश्च प्रवादस्य संग्रहनयाभिप्रायेणैव समर्थनं शक्यमिति । २३८ देशतया कालतया चैकस्यैव हेतुत्वं लाघवादिति संग्रहमतमयुक्तमित्येवम्भूतनयाभिप्रायेण तादृगवस्थं तथाभव्यत्वमेव तादृशतत्तत्कार्यजनकम् । २३९ उक्तातिविशेषकार्यकारणभावेऽसिद्धसाध्यविशेषार्थं साधनविशेषे प्रवृत्त्यनुपपत्त्याशङ्काया निराकरणम्, तत्र कार्यकारणभावो व्याप्तिविशेषः, स च सामान्यतो विशेषतश्च तत्र क्वचिद्दुत्वेन विशेषव्यातेरनुमित्यप्रयोजकतया सामान्यावच्छिन्नव्याप्यन्तरप्रहो यथा कारणं, तथा सामान्यावच्छेदेन कारणताप्रहः प्रवृत्यर्थमिति । २४० प्रतिव्यक्ति विशेषकारणत्वे गङ्गशोपाध्यायसम्मतिः । २४२ सकलनयदृष्ट्या सिद्धान्तसिद्धा पञ्चकारणी सर्वत्र संगता, तत्र " कालो सहावणियई ” प्रमाणीकृता । इति सम्मतिगाथा २४३ तथाभव्यत्वकारणेनैकेनैवोपपत्तौ तदि ङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । अङ्कः विषयः "6 २४४ उक्तार्थे 'तह भव्वत्तं " इत्यादि हरिभद्र सूर्युक्तपद्यद्वय संवादः । पत्र-पक्तिः ३७५ ५ ३७६ १ २४१ तत्तद्व्यक्तिविशेषावच्छिन्नकार्यकारणभावे ऋजुसूत्रनयस्य प्रवृत्तिः सामान्यावच्छिन्नकार्यकारणभावे व्यवहारस्य च प्रवृत्तिः, " जो तुलसाहाणमित्याद्यागमोपपत्तितो व्यवहारे पुरुषकार- दण्डादीनामपि हेतुत्वमिष्टमिति । ३७६ ३ ३७७ ४ ३७७ ५ ३७७ . तरकारणानामन्यथासिद्धिरित्याशङ्काया निराकरणम्, तत्र " जं जहा भग "" वया इति भगवद्वचनसमन्वयः, तथापदेन सर्वकारणोपसंप्रहश्च । ३७८ ३ पत्र-पङ्क्तिः २४५ सर्वत्र कार्ये देव- पुरुषकारोभयव्यापारे किश्चिद् दैवजन्यं किञ्चित् पुरुषकारजन्यमिति विभागस्य कथमुपपत्तिरिति प्रश्नप्रतिविधानं तद्व्यवस्था द्वात्रिंशिकाप्रकरणादौ मयैव कृतेति दर्शितम् । २४६ उक्तविभागे यथा जन्यतावच्छेदकजातिसाङ्कर्यादिदोषो न भवति तथा प्रश्नोत्तराभ्यां भावितम्, तत्र जो दिव्वेण " इत्यादि हरिभद्रसूरिपद्यद्वयपदर्शितम् । २४७ यत्र भोजका दृष्टेन भोजनं भोक्तृव्यापारं विनैवोपनामितं तत्र भोक्तृयत्नस्यानुत्कटोsपि क इव व्यापार इति प्रश्नस्य प्रतिविधानं, पुष्वकयं कम्मं चिय" इत्यादि हरिभद्रसूरिपद्यद्वयं प्रमाणतयोपनिबद्धं, स्वस्य तद्याख्यानं च स्वकृताध्यात्ममतपरीक्षायामिति । तत्र " १७. ३७८ . ३७८ ११ ३७९ २ ३८० * २४८ पञ्चकारणीनये हेतुद्वयनये वा देववत् पुरुषकारस्य कार्यमाश्रहेतुत्वान्मोक्षेऽपि हेतुत्वमिति निगमितम् । २४९ पुरुषकार प्रन्थिभेदानन्तरं दैवं बाधित्वा स्वातन्त्र्येण प्रवर्त्तमानो मुमुक्षोर्मोक्षं जनयति, तेन चारित्रक्रियाया व्यभिचारोपदर्शनेन युक्तयन्तरेण च न मोक्षोपायवादो ज्यायानिति परमतस्य निरसनं पुरुषकारविशेषस्य नियतहेतुत्वव्यवस्थापपनेन । २५० पूर्वं निर्गुणस्य सतः सम्यक्त्वादिप्राप्तौ किं तदनन्तरं नानाविधगुणोपायान्वेषणेनेति मतस्य निराकरणम् । २५१ सकलशिष्टेकवाक्यतया यम-नियमादौ ३८१ * ३८१ ५ ३८२ २
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy