________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलवृतो नयोपदेशः ।
अङ्कः विषयः पत्र-पतिः २१८ अनुमानस्य प्रामाण्ये तत एव शब्दस्य
प्रामाण्यसिद्धावप्यनुमान एव तस्यान्तर्भाव इति वैशेषिकमतं सम्यग् निरुच्य शब्दस्य प्रमाणान्तरत्वव्यवस्थापनेन तत्प्रतिक्षेपप्रतिपादकः कुसुमाजला
वुदयनग्रन्थ उल्लिखितः। ३६८ १० २१९ तत्रान्याभिताकालानिर्वचनमनेकप्रकार
मपाकृत्य स्वाभिमतमाकासास्वरूपं निष्ट. कितम् ।
___३६८ १२ २२. प्रत्यक्षमेवैकं प्रमाणमित्यभ्युपगच्छतश्चार्वा
कस्य मतमुपपाद्य तत्प्रतिक्षेप्रपरः कुसु.
माजलावुदयनग्रन्थ उदृङ्कितः । ३६९ २४ २२१ अवच्छेदकरूपानुपस्थितौ कथमवच्छेद्य.
कारणताग्रह इति प्रश्नस्य प्रतिविधानम् । ३७० । २२२ अन्वय-व्यतिरेकग्रहाप्रकारतृणादिजन्य
वह्निगतवैजात्यत्रयेण गौरवकरण कार्यत्वकल्पनं नोचितं किन्तु लघुभूतया तृणारणिमण्येतस्त्रितयानुगतशक्त्यैकयैव तृणादीनां कारणत्वकल्पनं युक्तमिति
प्रश्नप्रतिविधानम् । २२३ तृणादेः फूत्कारादिसहकारिनियमोप
पत्तये तृणफूत्कारादिसंयोगेष्वेव शक्ति
रिति शङ्काया निराकरणम् । ३७१ २ २२४ वह्नौ जातिभेदस्यानुभविकत्वेन तत्तद
वच्छिन्ने तृणत्वादिना कारणत्वमित्युदयनमतं वह्नित्वावच्छिन्ने विलक्षणोष्णस्पर्शवत्तेजः कारणमिति नव्यमतं च
दर्शितम् । २२५ उदयनाचार्यमतस्य सम्यगवगतये कुसु.
माजलौ तद्न्थ उल्लिखितः ३७१ २४ २२६ वह्नित्वावच्छिन्ने विलक्षणोष्णस्पर्शवत्तेजः
कारणमिति प्राचीननैयायिकमतमेवं भवितुमर्हतीत्यर्थोपोद्वलनायोदयनप्रन्थ उदृङ्कितः, मूल ग्रन्थे उपस्थितविरोधपरिहाराय छेदपाठभेदाद्याश्रयणं च। ३७१ ३४
अङ्कः विषयः पत्र-पतिः २२७ नव्यनैयायिकमते वहौ तेजस्त्वेन
कारणत्वं ड्यणुकात्मकवह्नौ तृणत्वादिना
कारणत्वमित्युपदर्शितम् । ३७५ । २२८ क्वचिदेकान्तेन क्वचिच्च विकल्पेन कारणत्वमित्यायुपसंहृतम् ।
३७२ २२९ अनुपायवादो न श्रेयानित्येवं नैया
यिकमतमुपसंहृतम् । २३० प्रक्रान्तविषये जैनमतस्योपदर्शनं, तत्र
तन्तोरेव पटो न कपालादेरिति कुत इति प्रश्ने स्वभावादेवेति यदुत्तरं तत्र प्रश्नोत्तरे किं हेतुविषये इत्यादि विकल्प
चतुष्टयस्य दूषितत्वम् । ३७२ ५ २३१ तत्तत्प्रकारकेश्वरेच्छाज्ञानरूपायानियते
नियामकत्वं निराकृतम् । ३७३ २ २३२ स्वभावः स्वहेतुस्तस्मात् प्रतिनियतधर्मा
वच्छिन्नोत्पाद इत्येव स्वभावादेवेत्यस्यार्थो
जैनानां समुचित इति स्पष्टीकरणम् । ३७३ ३ २३३ अयमेव च जैनानां तथाभव्यत्वहेतुता.
वादः, तदनभ्युपगमे तीर्थकरसिद्धादि
कार्यभेदोपपादनमशक्यमिति । ३७३ ५ २३४ तथाभव्यत्वस्य कार्यतावच्छेदकत्वे चैत्रा
वलोकितमैत्रनिर्मितनीलेतरघटत्वादिनाअर्थसमाजसिद्धेनापि कार्यता स्यादि
त्याशङ्काया इष्टापत्त्या परिहारः। ३७३ ७ २३५ घटत्वाद्यवच्छेदेन दण्डादिकार्यत्वस्या
भ्युपगमेन प्रवृत्यादिव्यवहारस्योपपत्तिः, परेणाप्यर्थसमाजसिद्धन स्वाव्यवहितो. त्तरानुमितित्वादिना परामर्शादिकार्य
ताऽभ्युपगम्यत इति । ३७४ १ २३६ धारावाहिकस्थले कार्यककालत्वनिरा
साय कालस्य तत्तत्क्षणत्वेन कार्यकदेश्यनिरासाय देशस्य तत्तद्देशत्वेन च कारणताऽपि स्वीकार्येति । ३७५ १ कालधर्मानुप्रवेशेन ऋजुसूत्रनयेन स्वभावनियत्योापारस्यावश्यास्वीकरणीयत्वं,
।