SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलवृतो नयोपदेशः । अङ्कः विषयः पत्र-पतिः २१८ अनुमानस्य प्रामाण्ये तत एव शब्दस्य प्रामाण्यसिद्धावप्यनुमान एव तस्यान्तर्भाव इति वैशेषिकमतं सम्यग् निरुच्य शब्दस्य प्रमाणान्तरत्वव्यवस्थापनेन तत्प्रतिक्षेपप्रतिपादकः कुसुमाजला वुदयनग्रन्थ उल्लिखितः। ३६८ १० २१९ तत्रान्याभिताकालानिर्वचनमनेकप्रकार मपाकृत्य स्वाभिमतमाकासास्वरूपं निष्ट. कितम् । ___३६८ १२ २२. प्रत्यक्षमेवैकं प्रमाणमित्यभ्युपगच्छतश्चार्वा कस्य मतमुपपाद्य तत्प्रतिक्षेप्रपरः कुसु. माजलावुदयनग्रन्थ उदृङ्कितः । ३६९ २४ २२१ अवच्छेदकरूपानुपस्थितौ कथमवच्छेद्य. कारणताग्रह इति प्रश्नस्य प्रतिविधानम् । ३७० । २२२ अन्वय-व्यतिरेकग्रहाप्रकारतृणादिजन्य वह्निगतवैजात्यत्रयेण गौरवकरण कार्यत्वकल्पनं नोचितं किन्तु लघुभूतया तृणारणिमण्येतस्त्रितयानुगतशक्त्यैकयैव तृणादीनां कारणत्वकल्पनं युक्तमिति प्रश्नप्रतिविधानम् । २२३ तृणादेः फूत्कारादिसहकारिनियमोप पत्तये तृणफूत्कारादिसंयोगेष्वेव शक्ति रिति शङ्काया निराकरणम् । ३७१ २ २२४ वह्नौ जातिभेदस्यानुभविकत्वेन तत्तद वच्छिन्ने तृणत्वादिना कारणत्वमित्युदयनमतं वह्नित्वावच्छिन्ने विलक्षणोष्णस्पर्शवत्तेजः कारणमिति नव्यमतं च दर्शितम् । २२५ उदयनाचार्यमतस्य सम्यगवगतये कुसु. माजलौ तद्न्थ उल्लिखितः ३७१ २४ २२६ वह्नित्वावच्छिन्ने विलक्षणोष्णस्पर्शवत्तेजः कारणमिति प्राचीननैयायिकमतमेवं भवितुमर्हतीत्यर्थोपोद्वलनायोदयनप्रन्थ उदृङ्कितः, मूल ग्रन्थे उपस्थितविरोधपरिहाराय छेदपाठभेदाद्याश्रयणं च। ३७१ ३४ अङ्कः विषयः पत्र-पतिः २२७ नव्यनैयायिकमते वहौ तेजस्त्वेन कारणत्वं ड्यणुकात्मकवह्नौ तृणत्वादिना कारणत्वमित्युपदर्शितम् । ३७५ । २२८ क्वचिदेकान्तेन क्वचिच्च विकल्पेन कारणत्वमित्यायुपसंहृतम् । ३७२ २२९ अनुपायवादो न श्रेयानित्येवं नैया यिकमतमुपसंहृतम् । २३० प्रक्रान्तविषये जैनमतस्योपदर्शनं, तत्र तन्तोरेव पटो न कपालादेरिति कुत इति प्रश्ने स्वभावादेवेति यदुत्तरं तत्र प्रश्नोत्तरे किं हेतुविषये इत्यादि विकल्प चतुष्टयस्य दूषितत्वम् । ३७२ ५ २३१ तत्तत्प्रकारकेश्वरेच्छाज्ञानरूपायानियते नियामकत्वं निराकृतम् । ३७३ २ २३२ स्वभावः स्वहेतुस्तस्मात् प्रतिनियतधर्मा वच्छिन्नोत्पाद इत्येव स्वभावादेवेत्यस्यार्थो जैनानां समुचित इति स्पष्टीकरणम् । ३७३ ३ २३३ अयमेव च जैनानां तथाभव्यत्वहेतुता. वादः, तदनभ्युपगमे तीर्थकरसिद्धादि कार्यभेदोपपादनमशक्यमिति । ३७३ ५ २३४ तथाभव्यत्वस्य कार्यतावच्छेदकत्वे चैत्रा वलोकितमैत्रनिर्मितनीलेतरघटत्वादिनाअर्थसमाजसिद्धेनापि कार्यता स्यादि त्याशङ्काया इष्टापत्त्या परिहारः। ३७३ ७ २३५ घटत्वाद्यवच्छेदेन दण्डादिकार्यत्वस्या भ्युपगमेन प्रवृत्यादिव्यवहारस्योपपत्तिः, परेणाप्यर्थसमाजसिद्धन स्वाव्यवहितो. त्तरानुमितित्वादिना परामर्शादिकार्य ताऽभ्युपगम्यत इति । ३७४ १ २३६ धारावाहिकस्थले कार्यककालत्वनिरा साय कालस्य तत्तत्क्षणत्वेन कार्यकदेश्यनिरासाय देशस्य तत्तद्देशत्वेन च कारणताऽपि स्वीकार्येति । ३७५ १ कालधर्मानुप्रवेशेन ऋजुसूत्रनयेन स्वभावनियत्योापारस्यावश्यास्वीकरणीयत्वं, ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy