SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । विषयः पत्र-पतिः २३ एवम्भूतस्तु भावस्थितं जीवं कथयति, सिद्ध पुदलादिक वाऽजीवं कथयतीति षदचत्वारिंशत्तमपद्ये । २०७ १० २४ एवम्भूतनयस्य मते नोअजीवो जीव एव, नोजीवश्चाजीव एव, देश-प्रदेशी च न स्तः, अनुयोगद्वारे चेतद्विस्तृतं सप्तचत्वारिंशत्तमपद्ये । २०८ । २५ द्रव्यसंग्रहे दिगम्बरोक निश्चयतो जीवः सिद्ध इति तदुक्कदिशैवम्भूतनयेऽन्यथा प्रथातो निरस्तमित्यष्टचत्वारिंशत्तमपद्ये। २०८ ७ २६ सर्वसंग्रहात्मकनिश्चयनये आत्मत्वमेव जीवत्वमित्यपि दिगम्बराकृतोपवर्णनं सिद्धसाधारण्यं निरस्य न युक्तमित्ये कोनपञ्चाशत्तमपद्ये। २०८ १६ २७ संसारिसिद्धसाधारणजीवपदार्थाभिधानं नैगमाकृतान तु निश्चयत इति पञ्चाशत्तमपद्ये । २१. ३ २८ “जीव प्राणधारणे" इति जीवधात्वर्थे भावनिक्षेपात् सिद्धस्यैव जीवत्वं निश्चीयत इति दिगम्बरोक्तं न युक्तं, प्रसिद्धोपरोधेन नयान्तरविचारणा यतो भवतीत्येकपञ्चाशत्तमपद्ये। २१० ३ २९ यथा शैल्येश्यन्तक्षणे धर्मस्तथा जीवो ऽपि सिद्ध एवेत्यपि न वाच्यं, यतः 'सो उभयक्खयहेऊ' इति गाथायां फले चिन्ता, इह तु धातुगा चिन्तेति विभावितं द्विपञ्चाशत्तमपये टीकायां च। २१२ ६ ३. नयामृततरङ्गिणीग्रन्थमध्यमङ्गलस्वरूपा श्रीशक्लेश्वरप्रभुस्तुतिः। २१३ १० ३१ प्रदेश-प्रस्थक-वसतिनिदर्शनेभ्यो नयानां शुद्धयशुद्धी विभावनीये इत्यर्थक त्रिपञ्चाशत्तमपद्यम्। २१४ । ३२ धर्मा-ऽधर्माऽऽकाश-जीव स्कन्ध-तद्दे. शानां षण्णां प्रदेशमभ्युपगच्छति नैगमो नय इति चतुःपञ्चाशत्तमपद्ये। २१४ ६ अबः विषयः पत्र-पतिः ३३ 'दासेन मे खरः क्रीत' इति । न्यायात् स्वदेशे स्वाभेदतो धर्मा-ऽधर्माऽऽकाश-जीव-स्कन्धानां पञ्चानां प्रदेश इति सङ्ग्रहो ब्रूत इति पञ्चपञ्चाशत्तमपद्ये। २१४ १० ३४ प्रदेशस्यैकस्य पञ्चवृत्तित्वाभावात् पश्चानां प्रदेश इति न किन्तु पञ्चविधः प्रदेश इत्याह व्यवहार इति षट्पञ्चाशत्तमपद्ये। २१५ २ ३५ सप्तपञ्चाशत्तमाष्टपञ्चाशत्तमपद्ययो र्व्यवहारनयमतं दूषयित्वा प्रदेशभजनी-२१६ २ यतामृजुसूत्रो ब्रवीति । २१७३ ३६ शब्दनयः [ साम्प्रतनयः ] ऋजुसूत्र मतं दूषयित्वा धर्मास्तिकाये प्रदेशो इति सप्तमीतत्पुरुषेण धर्मास्तिकायश्वासौ प्रदेशो धर्मास्तिकायप्रदेश इति कर्मधारयेण वा निर्णयं करोतीत्येकोनषष्ठितमपद्ये। २१८ ७ ३७ जीवे स्कन्धे चानन्ते जीवे जीव इति वा, प्रदेशो नो जीव इति स्कन्धे स्कन्ध इति वा, प्रदेशो नोस्कन्ध इति शब्दनयः प्राह इति षष्ठितमपद्ये । १२० ३ १८ समभिरूढनयस्तु धर्मास्तिकाये प्रदेशो धर्मास्तिकायप्रदेश इत्येवमेवाभ्युपगच्छति, न तु धर्मास्तिकाये प्रदेश इति, एवम्भूतस्तु देश-प्रदेशौ नाभ्यु पगच्छतीत्येकषष्ठितमपद्ये। २२१ ४ ३९ लाघवादेवात्र कर्मधारयमिच्छति सम भिरूढ इत्येके आचार्या आहुः। २२, ८ ४० एतन्मूलकमेव निषादस्थापत्यधिकरणं मीमांसकानामित्युपपाच दर्शितम् । २२२ । ४१ अत्रारुचिप्रदर्शनपरं शब्दनयानुसारिणां नव्यानां मतमुपदार्शतम् । २२३ ४ ४२ एवम्भूतमते देश-प्रदेशकल्पनारहित मखण्डमेव वस्तु सदित्युपपादितम् । १२४ । ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy