SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतस्य नयोपदेशस्य विषयानुक्रमणिका। अकः विषयः पत्र-पतिः १व्युत्पत्तिप्रदर्शन पुरस्सरमेवम्भूतनयस्य निष्कृष्टलक्षणम् , तदभिमानप्रदर्शनं च १८५ १ १ केनचिद्रूपेणानतिप्रसकस्यैव व्युत्पत्तिनिमित्तस्याभ्युपगन्तव्यस्य भावतश्छ. त्रादिविरहकालेऽपि राजशब्दवाच्यत्व. प्रसङ्ग इति प्रश्नस्य प्रतिविधानम् । १८५१० ३ तत्रातिप्रसङ्गभङ्गप्रकार उपदर्शितः। १८६ १ ४ एवम्भूतनयाश्रयणेनैव पङ्कजादिपदे योगमात्रकथनं केषाश्चिद्वादिनाम् । १८७ . --- ५ पनत्वप्रतीतेरन्यथोपपादनेन तदर्थ समुदायशक्तिकल्पनाशका व्युदस्ता, संस्कारोपस्थितस्य शाब्देऽप्रवेश इत्या. शहाप्रतिक्षेपश्च । ६ शकिं विना पद्मत्वस्योपस्थितस्य नियमेड नुभवनियमप्रसङ्गाशङ्काया निराकरणम् । १८८ ४ ७ कुमदाद्यप्रतीत्यर्थ समुदायशक्तिकल्पन मित्याद्याशङ्कानिराकरणम् । १८९ २ ८ पद्मत्वप्रकारकपद्मविषयकानुभवजनक- .. त्वात् तादृशस्मरणजनकत्वाद् वा नान्यत्पदस्य शक्तत्वमित्याशङ्कानिराकरणम् । १९. ३ १ समुदायशक्यभावेऽनुभावकत्वानुपप त्याशङ्कायाः परिहारः । १. लाक्षणिकस्याननुभावकत्वमेवेति प्रश्न प्रतिविधानम् । १ पङजमानयेसत्र- संस्कारमात्रोपस्थि तस्य पनत्वस्यान्वयबोधो द्रव्यत्वादीना मन्वयबोधः स्यादित्याशङ्कानिरासः । १९३ ४ । १२ सरलाना पङ्कजपदस्य पञ शक्त्यभावे ऽपि तदन्वयबोधोपपादनप्रकार उपदर्शितः । अङ्कः विषयः पत्र-पतिः १३ पङ्कजपदस्य पने समुदायशक्तिरप्या वश्यकीति योगरूढमेव तदित्यस्योपपा. दकं नैगमनयानुसारिणां नैयायिकानां मतमुपदर्शितम् । १४ पङ्कजपदं रूढमेवेत्युपदर्शकं व्यवहार नयानुसारिणां मतमुपदर्शितम् । २०२ ३ १५ पदानों यौगिकादिविभाग: पारिभाषिक एव, परमार्थतस्तु योगरूढिनययोः स्वस्वजन्यशाब्दबोधे मिथः प्रतिबन्धकत्वेन स्याद्यौगिकशन्दः स्याद् रूढ एवेत्यादिरीत्या सप्तभङ्गीप्रवृत्तिरेव युके. त्यादिस्वमतोद्वारः। १६ मीमांसकमतनिरासः। २०३ ७ १७ एवम्भूतनयमते सिद्धो न जीव इत्यत्र विशेषावश्यकतत्त्वार्थभाष्यप्रमाणं चत्वारिंशत्तमपद्ये दर्शितम् । २०४ ३ १८ पञ्चस्वपि गतिषु पञ्चभिर्भावयुक्तो जीव शब्दाभिधेय इति एकचत्वारिंशत्तमपये दर्शितम् । २०४ ११ १९ पुदलप्रभृति द्रव्यमजीवशब्दाभिधेय. मिति द्विचत्वारिंशत्तमपद्ये भावितम् । २०५६ २. जीवस्य देश-प्रदेशौ नोजीवशन्दवाच्यौ, ___ इति त्रिचत्वारिंशत्तमण्ये प्रतिपादितम् । २०६४ २१ जीव-जीवदेश-प्रदेशानामन्यतमो नोऽजीव पदप्रतिपाद्य इति चतुश्चत्वारिंशत्तमपद्ये कथितम् । २२ अनन्तरोपदर्शितपद्यचतुष्टयाऽभिहितं मतं नैगमापरसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढानामित्युपदर्शकं पञ्चचत्वारिंशत्तमपद्यम् ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy