________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतस्य नयोपदेशस्य
विषयानुक्रमणिका।
अकः विषयः पत्र-पतिः १व्युत्पत्तिप्रदर्शन पुरस्सरमेवम्भूतनयस्य
निष्कृष्टलक्षणम् , तदभिमानप्रदर्शनं च १८५ १ १ केनचिद्रूपेणानतिप्रसकस्यैव व्युत्पत्तिनिमित्तस्याभ्युपगन्तव्यस्य भावतश्छ. त्रादिविरहकालेऽपि राजशब्दवाच्यत्व. प्रसङ्ग इति प्रश्नस्य प्रतिविधानम् । १८५१० ३ तत्रातिप्रसङ्गभङ्गप्रकार उपदर्शितः। १८६ १ ४ एवम्भूतनयाश्रयणेनैव पङ्कजादिपदे
योगमात्रकथनं केषाश्चिद्वादिनाम् । १८७ . --- ५ पनत्वप्रतीतेरन्यथोपपादनेन तदर्थ
समुदायशक्तिकल्पनाशका व्युदस्ता, संस्कारोपस्थितस्य शाब्देऽप्रवेश इत्या. शहाप्रतिक्षेपश्च । ६ शकिं विना पद्मत्वस्योपस्थितस्य नियमेड
नुभवनियमप्रसङ्गाशङ्काया निराकरणम् । १८८ ४ ७ कुमदाद्यप्रतीत्यर्थ समुदायशक्तिकल्पन
मित्याद्याशङ्कानिराकरणम् । १८९ २ ८ पद्मत्वप्रकारकपद्मविषयकानुभवजनक- ..
त्वात् तादृशस्मरणजनकत्वाद् वा नान्यत्पदस्य शक्तत्वमित्याशङ्कानिराकरणम् । १९. ३ १ समुदायशक्यभावेऽनुभावकत्वानुपप
त्याशङ्कायाः परिहारः । १. लाक्षणिकस्याननुभावकत्वमेवेति प्रश्न
प्रतिविधानम् । १ पङजमानयेसत्र- संस्कारमात्रोपस्थि
तस्य पनत्वस्यान्वयबोधो द्रव्यत्वादीना
मन्वयबोधः स्यादित्याशङ्कानिरासः । १९३ ४ । १२ सरलाना पङ्कजपदस्य पञ शक्त्यभावे
ऽपि तदन्वयबोधोपपादनप्रकार उपदर्शितः ।
अङ्कः विषयः पत्र-पतिः १३ पङ्कजपदस्य पने समुदायशक्तिरप्या
वश्यकीति योगरूढमेव तदित्यस्योपपा. दकं नैगमनयानुसारिणां नैयायिकानां
मतमुपदर्शितम् । १४ पङ्कजपदं रूढमेवेत्युपदर्शकं व्यवहार
नयानुसारिणां मतमुपदर्शितम् । २०२ ३ १५ पदानों यौगिकादिविभाग: पारिभाषिक
एव, परमार्थतस्तु योगरूढिनययोः स्वस्वजन्यशाब्दबोधे मिथः प्रतिबन्धकत्वेन स्याद्यौगिकशन्दः स्याद् रूढ एवेत्यादिरीत्या सप्तभङ्गीप्रवृत्तिरेव युके.
त्यादिस्वमतोद्वारः। १६ मीमांसकमतनिरासः।
२०३ ७ १७ एवम्भूतनयमते सिद्धो न जीव इत्यत्र
विशेषावश्यकतत्त्वार्थभाष्यप्रमाणं चत्वारिंशत्तमपद्ये दर्शितम् ।
२०४ ३ १८ पञ्चस्वपि गतिषु पञ्चभिर्भावयुक्तो जीव
शब्दाभिधेय इति एकचत्वारिंशत्तमपये दर्शितम् ।
२०४ ११ १९ पुदलप्रभृति द्रव्यमजीवशब्दाभिधेय.
मिति द्विचत्वारिंशत्तमपद्ये भावितम् । २०५६ २. जीवस्य देश-प्रदेशौ नोजीवशन्दवाच्यौ, ___ इति त्रिचत्वारिंशत्तमण्ये प्रतिपादितम् । २०६४ २१ जीव-जीवदेश-प्रदेशानामन्यतमो नोऽजीव
पदप्रतिपाद्य इति चतुश्चत्वारिंशत्तमपद्ये
कथितम् । २२ अनन्तरोपदर्शितपद्यचतुष्टयाऽभिहितं
मतं नैगमापरसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढानामित्युपदर्शकं पञ्चचत्वारिंशत्तमपद्यम् ।