SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ नवापततरङ्गिनी-तरङ्गिणीतरणिभ्यां समाहतो गयोपरयः । विषयः पत्र-पतिः ४३ प्रस्थकदृष्टान्तेन नयानां शुद्धयशुद्धि विवेचने द्विषठि-त्रिषष्ठि-चतुःषष्ठितम. पथैनँगम व्यवहारयोरुत्तरोत्तरमुपचाराः शुद्धताभतो दर्शिताः। २२५ २ ४४ अतिशुद्धौ नैगम-व्यवहारौ प्रस्थकपर्यायवन्तं प्रस्थकमाहतुः, सङ्गहनयस्तु- आसादितप्रस्थकपर्यायमाकुट्टित. नामानं धान्यविशेषमारूढं च प्रस्थ कमाहेति पञ्चषष्ठितमपद्ये । २२६ १० ४५ सङ्ग्रहमन्तव्यमुपपादितम् । ४६ मानं मेयं चर्जुसूत्रस्य प्रस्थकः, शब्द समभिरूढैवम्भूतानां त्रयाणां शब्दनयानां मते ज्ञकर्तृगताद् भावानतिरिक्तः प्रस्थक इत्युपपादित षट्षष्ठितमे पद्ये। २३१ ४७ वसतिदृष्टान्तेन नयायां शुद्धयशुद्धि. विवेचने सप्तषष्ठितमाष्टषष्ठितमपद्याभ्यां नैगम-व्यवहारो यथोत्तरप्रश्नेषु यथोत्तरशुद्धाशुद्धिः, अतिशुद्धौ तु तौ निवसन् वसतीत्याहतुः स्मेति दर्शितम् । २३३ २ ४८ अत्र प्रश्नप्रतिविधानाभ्यां समालोचना कृता । २३४ १ निराकाहुतया वसन् वसतीति न प्रमाणमित्याशवानिवृत्तये तदर्थो दर्शित एकोनसप्ततितमपद्येन । २३६ १ ५. पाटलिपुत्रादन्यत्र गतस्यापि पाटलि पुत्रवासित्वकथनमौपचारिकमिति सप्त. तितमपद्ये दर्शितम् । . - -२३६ १० ५१ सङ्ग्रहः संस्तारकारूढ एव वसतिमभ्यु- . पैति, ऋजुसूत्रः स्वावमाहकृत्स्वाकाशप्रदेशेषु वसतिमभ्युपगच्छतीत्येकसप्तति तमपये प्ररूपितम् । ५२ तेष्वपि विवक्षितवर्तमानकाल एव न कालान्तरे इति द्विसप्ततितमपद्ये व्यवस्थापितम् । २३८ ८ अङ्कः विषयः पत्र-पतिः ५३ शब्द-समभिरूढेवम्भूतात्रयः शब्दनयाः स्वस्मिन् स्ववसतिमभ्युपयन्ति, विचारितेयं दृष्टान्तनययोजनाऽनुयोगद्वारेष्विति . त्रिसप्ततितमपद्ये। २३९ २ ५४ एतेषु नयेषु सूक्ष्मार्थाः शुद्धाः, स्थूलगोचरा अशुद्धाः, व्यवहारे फलतः शुद्धता, न निश्चये इति चतुस्सप्ततितमपद्ये दर्शितम्। २३९ १० ५५ नयानां शुद्धत्वाशुद्धत्वे वह्वल्पविषय भावेन न सम्भवत इति व्यवस्थापितम्। २३९ १४ ५६ यत्र क्रियाऽक्रियाफलौचित्यं गुरुशिष्यादि. संगतिश्च सा व्यवहारस्य देशना सम्यक्त्वहेतुर्भवतीति पश्चसप्ततितमपद्ये भावितम् । २४० " ५७ यत्र ऋजुसूत्रादौ कुरुतेऽन्यः क्षणो भुङ्क्ते चान्यः क्षण इत्यादिकानिश्चयस्य देशना, सा पुंसां मिथ्यात्वकारणमिति षट्सप्ततितमपये दर्शितम् । २४१ २ ५८ ऐदम्पार्थश्रद्धालक्षणपरिणामे सूक्ष्मा नयाहिताः, उत्सगैकरुचिलक्षणापरिणामिक, अपवादेकरुचिलक्षणातिपारिणामिके च न हिताः, चक्रिणो भोजनवदल्पोपकारकत्ववहपकारकत्वतः फलतोऽनर्थनिबन्धनमिति सप्तसप्ततितमपद्ये दर्शितम् । २४३ ३ ५९ अपक्वघटन्यस्तजलवदपरिणतशिष्ये नय. गोचरं रहस्यमित्यष्ट सप्ततितमपद्ये दर्शितम् २४४ ३ ६. बहूपकारोद्देशेनैव देशनायाः प्रवृत्तः सूक्ष्मनयानां च बढ्नुपकारकत्वात् कालिकश्रुते पृथक्त्वे सर्वेषां नयानां योजनायां नाधिकारः, नये व्युत्पत्तिमिच्छता शिष्याणां नैगम-सङ्ग्रह व्यव. हारैः प्रायोऽधिकारः, अत्र प्रमाणं पार. मर्षमिति भावितमकोनाशीतितमपद्ये । २४४६ ६१ सूत्रोक्तरीत्युल्लघनस्य कृतान्तकोपा वहत्वेन प्रथमतो निश्चयनयोपन्यासो
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy