SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। १५३ - भावांश एव च प्रत्यक्षादिप्रमाणप्रवृत्तेस्तन्मात्रत्वमेव स्वीकुरुते, घटादिविशेषविकल्पस्त्वविद्योपजनित एवेति मन्यते, अतव्यावृत्तिव्यवहारोऽप्यस्य प्रतियोगिसापेक्षत्वेन कल्पनामूल एव, अयं चाशुद्धसङ्ग्रहविषयः, एवं तदवान्तरभेदास्तु यद्यत्सामान्यान्तर्भावेन विधिव्यवहार प्रवर्तयन्ति तत्तत्सामान्यैकदेशस्वीकारिणो द्रष्टव्याः । तादृशतादृशसङ्ग्रहनय विचारे च तत्तवान्तरधर्माकारश्रुतिनिश्रितं मतिज्ञानमपि जायत एव 'रूपविशेषवान मणिः पद्मरागः' इत्युपदेशार्थप्रतिसन्धानानन्तरं चाक्षुषोपयोगे पद्मरागा. कारमिव प्रत्यक्षमिति कार्यविशेषादपि तद्विशेष इति दिक् ॥ २२ ॥ सङ्ग्रहावान्तरभेदैरेव सङ्ग्राह्यार्थ[ व्यवहार भेदमुपदर्शयति एक-द्वि-त्रि-चतुः-पञ्च-षड्भेदा जीवगोचराः।। भेदाभ्यामस्य सामान्य-विशेषाभ्यामुदीरिताः ॥ २३ ॥ नयामृत-एकेति-चेतनत्वेन जीव एकः, त्रस-स्थावरत्वाभ्यां द्विविधः, पुंवेद-स्त्रीवेद-नपुंसकवेदैत्रिविधः, देव-मनुष्य-तिर्यग-नारकगतिभेदैश्चतुर्विधः, एकेन्द्रिय द्वीन्द्रिय त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियभेदात् पश्वविधः, पृथ्वीकाया-ऽकाय-तेजस्काय-वायुकाय-वनस्पतिकाय त्रसकायभेदात् षड्विधः, इत्येवं ये जीवगोचराः सङ्ग्रहप्रकारा उदीरिताः सिद्धान्ते तेऽस्य- सङ्ग्रहनयस्य सामान्य-विशेषाभ्यां-सामान्यसङ्ग्रह-विशेषसङ्ग्रहलक्षणाभ्यां भेदाभ्यामवगन्तव्याः ॥ २३ ॥ सामान्यवत् विशेषस्यापि वस्त्वंशतया कथं न तस्य विशेषरूपेण स्वीकारः, सामान्यरूपेणैव तस्य स्वीकारे किं निमित्त यपेक्षायामाह-अयमिति-सङ्ग्रहनय इत्यर्थः, अस्य ‘स्वीकरोति' इत्यनेनान्वयः । हि यतः, भवनानन्तरत्वात् भवनं भावः सत्तालक्षणमहासामान्यं तदनर्थान्तरत्वादभिन्नत्वात् । भावांश एव च सत्तास्वरूपांश एव पुनः । प्रत्यक्षादिप्रमाणप्रवृत्तेः प्रत्यक्षादिप्रमाणे भावांश एव भासतेऽतः प्रत्यक्षादिप्रमाणस्य भावांश एव प्रवृत्तेः । 'तन्मात्रत्वमेव' इत्यत्र 'घटादीनाम्' इत्यस्यान्वयः, तेन घटादीनां तन्मात्रत्वमेव भावमात्रत्वमेव सत्तामात्रस्वरूपत्वमेव, मात्रपदेन भावातिरिक्तस्वरूपत्वस्य व्यवच्छेदः । ननु यदि सङ्ग्रहनयो घटादीनां भावमात्रस्वरूपत्वमेव स्वीकरोति तर्हि 'घट:, पटः, मठः' इत्यादिबोधस्तन्मते न स्याद् घटत्वादीनां विशेषाणां तन्मतेऽभावादित्यत आह-घटादिविशेषविकल्पस्त्विति । अखण्डमेव वस्तुतत्त्वं यद् यत् सखण्डमन्यापेक्षाश्रयणेन व्यवह्रियते तत् तत् कल्पितमेवैतन्मतेऽतो घटोऽघटाद्वयावृत्त इति व्यवहारोऽपि प्रतियोगिसापेक्षत्वेन कल्पित एवेत्याह-अतद्वयावृत्तिव्यवहारोऽपीति । अस्य सङ्ग्रहस्य । घटत्वमघटव्यावृत्तिरूपं सामान्यं तदाश्रयणेन योऽयमघटव्यावृत्तिव्यवहारः सोऽशुद्धसङ्ग्रहस्य विषयो न शुद्धसङ्ग्रहस्य, तस्य विशेषमात्रासंस्पर्शादित्याह- अयं चेति । अथवा योऽयं सामान्यैकदेशस्वीकारलक्षणः सङ्ग्रह इदानीमुपदर्शितः सोऽशुद्धसङ्ग्रहविषयो ज्ञेयः, यतोऽत्र यस्य सामान्यस्य यो विशेषस्तस्य विशेषस्य तत्सामान्यात्मना स्वीकार इति तदा घटते यदि सामान्य-विशेषभावाश्रयणं स्यादित्येवमशुद्धत्वमत्र, एतदभिप्रायेणैवाह-एवमिति । अत एव 'सवैकदेशसङ्ग्रहणम्' इत्यत्र 'सर्वम्' इत्यस्य सामान्यमित्येव व्याख्यातं न तु महासामान्यमिति, तथा चावान्तरसामान्यगोचरोऽपि सङ्ग्रहो लक्ष्यतयाऽत्राभिमत इत्यवान्तरसामान्यस्य विशेषरूपत्वमपीत्यशद्धत्वम्, तेन तद्विषयकस्यापि सङ्ग्रहस्याशुद्धत्वं बोध्यम् । तदवान्तरभेदास्तु अशुद्धसङ्ग्रहावान्तरभेदाः पुनः, अस्य 'प्रवर्तयन्ति' इत्यनेन 'द्रष्टव्याः' इत्यनेन चान्वयः । यद्यसामान्येति-मृत्सामान्यान्तर्भावेण घट-शरावोदश्चनादीनां विधिव्यवहारं 'घट-शरावोदश्चनादयो मृदेव' इत्येवं व्यवहारं पृथिवीसामान्यान्तविण घटपटादीनां विधिव्यवहारं 'घट-पटादयः पृथिव्येव' इत्येवं व्यवहारं प्रवर्तयन्ति, ये सप्रहविशेषास्ते मृत्पृथिव्यादिसामान्यैकदेशस्त्रीकारिणो द्रष्टव्या इत्यर्थः । उक्तनयविचारस्य श्रुतनिश्रितमतिज्ञानेऽप्युपयोगं दर्शयति- तादृशेति । 'तत्तदवान्तरधर्माकारश्रुतिनिश्रितम्' इत्यस्य स्थाने 'तत्तदवान्तरधर्माकारं श्रुतनिश्रितम्' इति पाठो युक्तः । उक्तार्थदायाय कार्यविशेषात् कारणविशेषसिद्धिं दृष्टान्तावष्टम्भेन दर्शयति-रूपविशेषवानिति । चाक्षुषोपयोगे रूपविशेषवन्मणिना सह चक्षुषः साम्मुख्यादिलक्षणचाक्षुषोपयोगे सति ॥ २२ ॥ २०
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy