________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो भयोपदेशः।
१५१
-
-
प्रत्येकं गौणमुख्यभावेन तदुपगमे च सङ्ग्रह-व्यवहारान्यतरप्रवेशः स्यादिति चेत् ? न- तृतीयपक्षाश्रयणे दोषाभावात् , कचित् सङ्ग्रह-व्यवहारसमानविषयत्वेऽपि कचिदेकस्य सत उभयग्रहणोपयोगव्यावृत्तत्वेन तदतिरेकात्, अत एव न संयोगेनान्यथा सिद्धिः, प्रत्येकविषयताद्वयातिरिक्तस्वतन्त्रविषयताकत्वादिति दिक ॥ २१ ॥ सङ्ग्रहं लक्षयति
सङ्ग्रहः सङ्ग्रहीतस्य पिण्डितस्य च निश्चयः ।
सहाहीतं परा जातिः पिण्डितं त्वपरा स्मृता ॥ २२ ॥ नयामृत०-सह इति । सङ्ग्रहीतस्य पिण्डितस्य च निश्चयः सङ्ग्रहः, तत्र सङ्गहीतं परा- सर्वध्यापिका जातिः, सत्ताख्यमहासामान्यमिति यावत् , पिण्डितं स्वपरा- देशव्यापिका जातिः, द्रव्यत्वादि सामान्यमिति यावत्, यद्यप्येतदुभयप्राहित्वं प्रत्येकग्राहिण्यव्याप्तं प्रत्येकग्राहित्वं चाननुगतं तथापि भिन्नत्वमपि तत्र देयमिति विभावनीयम् । तटस्थः शङ्कते · अथेति । अनेन नैगमनयेन । स्वतन्त्रेति- अत्यन्तपरस्परभिनेत्यर्थः । कणादवदिति- वैशेषिकदर्शनसूत्रणसूत्रधारः कणादनामा मुनिद्रव्य-गुण-कर्म-सामान्य विशेष-समवायभेदेन षड् भावानुररीचकार, तत्र सामान्यविशेषयोरत्यन्तभेदमेव सोऽभ्युपगतवानिति तन्मतस्य यथा दुर्नयत्वं तथा नैगमस्यापि दुर्नयत्वं स्यादित्यर्थः,। शबलतदभ्युपगमे चेति- सामान्येन सह कश्चिदभिन्नो विशेषो विशेषेण सह कथञ्चिदभिन्नं सामान्यमित्येवमन्योन्यमिश्रितयोः सामान्य-विशेषयोनंगमेनाभ्युपगमे पुनरित्यर्थः । प्रमाणत्वमेवेति-सामान्य-विशेषोभयात्मकवस्त्वभ्युपगन्तृत्वमेव प्रमाणत्वम् , सामान्य-विशेषोभयात्मकवस्त्वभ्युपगमे नैगमस्य तत् प्रसज्यते, तथा च नयत्वं तस्यैकदेशाभ्युपगमन्तृत्वाभावान स्यादित्यर्थः । यथास्थानमिति- यत्र यद् विवक्षितं तत्र तदनतिक्रम्येत्यर्थः । प्रत्येकमितिक्वचित् सामान्यस्य मुख्यतया विशेषस्य गौणतयोपगमः, कचित् पुनर्विशेषस्य मुख्यतया सामान्यस्य च गौणतयाभ्युपगम इत्येवं प्रत्येक गौण मुख्यभावेन सामान्य विशेषयोनैगमेनाभ्युपगमे चेत्यर्थः । सहेति- यत्र सामान्यस्य प्राधान्येनावगाहनं विशेषस्य गौण तयाऽवगाहनं तस्य नेगमस्य सङ्ग्रहेऽन्तभावः, यत्र विशेषस्य प्राधान्येनावगाहनं सामान्यस्य गौणतयाऽ. वगाहनं तस्य नैगमस्य व्यवहारेऽन्तर्भाव इति सङ्ग्रह-व्यवहाराभ्यामेव नैगमाभ्युपगमस्योपपत्तेनैगमनयोऽतिरिक्को न भवेदित्यर्थः । समाधत्ते- नेति । तृतीयपक्षाश्रयणे इति- यथास्थानं प्रत्येक गौण मुख्यभावेन सामान्य विशेषयो गमेनोपगम इति पक्षाश्रयणे दोषाभावादित्यर्थः । ननु तत्पक्षे नैगमस्य सङ्ग्रह-व्यवहाराभ्यामेवं गतार्थत्वादतिरिक्तनयविशेषरूपता न स्यादिति दोषः संलग्न एवेति न दोषाभाव इत्यत आह-कचिदिति- यत्र सामान्यस्य प्राधान्येनावगाहनं विशेषस्य गौणतयाऽवगाहनं तत्र नेगमस्य सङ्ग्रहसमानविषयत्वम् , यत्र विशेषस्य प्राधान्येन सामान्यस्य गौणतयाऽवगाहनं तत्र नैगमस्य व्यवहारसमानविषयत्वमित्येवं क्वचिन्नैगमस्य सङ्ग्रह-व्यवहाराभ्यां सह समानविषयत्वेऽपि यत्रैकस्यैव नैगमाध्यवसायस्य सतः प्राधान्येन सामान्यस्य प्राधान्येन विशेषस्य चाभ्युपगमे पटीयस्त्वं तत्र नेगमस्य सङग्रव्यवहाराभ्यामसमानविषयत्वेन ताभ्यां तस्य भेदादित्यर्थः, 'उभयग्रहणोपयोगव्यावृत्तत्वेन' इत्यस्य स्थाने 'उभयग्रहणोपयोगव्यात्वेन' इति पाठो युक्तः। अत एव क्वचिदेकस्य नैगमाध्यवसायस्य प्राधान्येन सामान्य-विशेषोभयग्रहणोपयोगव्यापृतत्वादेव । संयोगेन सङ्ग्रह-व्यवहारयोर्मेलनेन, न अन्यथा सिद्धिः अतिरिक्तनैगमाभावेन प्राधान्येन सामान्य-विशेषोभयलक्षणविषयसिद्धिनेत्यर्थः । अत एव' इत्युपदिष्टमेव निषेधहेतुमुपदर्शयति-प्रत्येकेति- समृहनिरूपिता या प्राधान्येन सामान्यगता विषयता या च व्यहारनिरूपिता प्राधान्येन विशेष्यगता विषयता, ताभ्यामतिरिक्ता या स्वतन्त्रप्रधानीभूत-सामान्यविशेषोभयगता विषयता तन्निरूपकत्वान्मिलित सङ्घहव्यवहारोभयावृसे गमस्य मिलिंतसहव्यवहारोभयभिन्नत्वादित्यर्थः ॥ २१ ॥
द्वाविंशतितमं पद्यमवतारयति-सङहं लक्षयतीति। विवृणोति-सह इतीति । एतदुमयग्राहित्वं परसामान्याऽपरसामान्योभयग्राहित्वम् । प्रत्येकग्राहिण्यव्याप्तं, केबलमहासामान्यपाहिशि परसङ्प्रहे केवलावान्तरसामान्यग्राहि. ण्यपरसद्महेऽव्याप्त- न वर्तते, तथा च सङ्ग्रहदयावृत्तित्वाइसम्भवदोषग्रस्तमिदं लक्षणमिति भावः। प्रत्येकग्राहित्वं