________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो क्योपदेशः ।
१४७
इत्यर्थो वाच्य इत्यसाम्मुख्यम् । न च मम मते द्रव्यार्थिकपक्षे न्य-गुरुपदयोराभेदेन पर्यायस्वापत्त्या द्रव्यं गुणो वेत्येकतरनिर्भीरणानुपपत्तिः, तव मते द्रव्यार्थिकपले गुणस्येव मम मते द्रव्या. र्थिकपक्षे द्रव्य-गुणयोरभेदस्य वास्तवत्वेऽपि गुणे द्रव्यभेदस्योत्प्रेक्षिकस्याङ्कीकारेण तमादाय द्रव्य गुणपदयोः पर्यायत्वापत्त्युद्धारसम्भवादित्यपि परेण वक्तुं शक्यमित्याद्यधिकमनेकान्वव्यवस्थायाम् ॥ १७ ॥
तदेवमुक्ती द्रव्यार्थिक-पर्यायार्थिकलक्षणौ मूलनयभेदी, अनयोतेरमादिषु मतभेदेन यथान्तर्भावस्तथाह.... तार्किकाणां त्रयो भेदा, आद्या द्रव्यार्थतो मताः। - सैद्धान्तिकानां चत्वारः, पर्यायार्थगताः परे ॥ १८ ॥
नयामृत-तार्किकाणामिति । तार्किकाणां-वादिसिद्धसेनमतानुसारिणाम् , आयात्रयो भेदाःनैगम-सङ्ग्रह व्यवहारलक्षणाः, द्रव्यार्थतो मताः- द्रव्यमेवार्थ विषयीकृत्याभिप्रेताः, आद्यालयो भेदास्तार्किकमते द्रव्यार्थिका इति सम्मुखोऽर्थः, सैद्धान्तिकानां- जिनभद्रगणिक्षमाश्रमणवचनानुसारिणाम् , चत्वारः-आया ऋजुसूत्रसहिता द्रव्यार्थिका इति शेषः, परे तु- उक्तशेषा उभयेषामपि पर्यायार्थगुणशब्दोऽपि, तथा च तयोरेकार्थकत्वेन पर्यायत्वमेवापतितम् , इत्थं च द्रव्यं सामायिकमित्युक्तेऽपि गुणस्य सामायिकत्वं प्राप्तम्, तथा गुणः सामायिकमित्युक्तेऽपि द्रव्यस्य सामायिकत्वमागतम् , तथा च द्रव्य गुणयोरुभयोरपि सामायिकत्वे 'द्रव्यं सामायिकम्' इत्युक्त्या द्रव्यस्यैव ' गुण: सामायिकम् ' इत्युक्त्या गुणस्यैव सामायिकत्वमिति यदेकतरनिर्धारणं तस्यानुपपत्तिः स्यादित्याशङ्का प्रतिक्षिाति-न चेति । मम मते द्रव्यपर्यायोभयग्राहकनयद्वयाभ्युपगन्तुमते । प्रतिक्षेपहेतुमुपदर्शयति- तव मत इति- नययोः प्रत्येकमेकैकविषयत्वमित्यभ्युपगन्तुर्मते इत्यर्थः । गुणस्येव वास्तविकस्य गुणस्याभावेऽप्यौत्प्रेक्षिकस्य गुणस्याङ्गीकार इव, मम मते इत्यस्य पूर्वोक एवार्थः। तमादाय औत्प्रेक्षिकगुणगतद्रव्यभेदमादाय । परेण द्रव्यपर्यायो भयग्राहकनयवादिना। निरुक्तविचारविशेषाधिगतये विशेषजिज्ञासुभिरनेकान्तव्यवस्था परिशीलनीयेत्युपदेशाभिप्रायेणाहअधिकमनेक.न्तव्यवस्थायामिति ॥ १७ ॥
अष्टादशपद्यमवतारयन्नाह- तदेवमिति । अनयोः द्रव्यार्थिक-पर्यायार्थिकन क्योः । विवृणोति-तार्किकाणामि. तीति। के चत्वारः किमात्मकाश्चेत्युभयविधजिज्ञासासम्भवात् तन्निवृत्तये पूरयति-आधा काजुसूत्रसहिता द्रव्याथिका इति शेष इति-ननु ' मताः' इत्यस्यानुवर्तनं यथा तथैव ' आद्याः' इत्यस्य द्रव्यार्थतः' इत्यस्य चानुवृत्तिः, 'ऋजुसूत्रसहिताः' इत्येतावन्मात्रस्यैव शेषः कर्तव्य इति चेत् ? सत्यम्-किन्तु द्रव्यार्थत आद्यानयो भेदास्तार्किकाणां मताः, परे पर्यायार्थगताश्चत्वारो भेदाः सैद्धान्तिकानां मता इत्येवमन्वयभ्रान्त्या द्रव्यार्थिका आयास्त्रयो नयास्तार्किकामा मता इत्युक्त्या द्रव्यार्थिकनयाभ्युपगन्तार एवं तार्किका न तु पर्यायार्थिकन याभ्यु गन्तारः, परे पर्यायार्थगताश्चत्वारः सैद्धान्तिकानां मता इत्युक्त्या पर्यायार्थिकनयाभ्युपगन्तार एवं सैद्धान्तिका न तु द्रव्यार्थिकन याभ्यु गन्तार इत्येवं कस्यचिद् भ्रान्तिः स्यात् तन्निवृत्तये स्पष्टप्रतिपत्तये 'आद्या ऋजुसूत्रसहिता द्रव्यार्थिका इति शेषः' इत्युक्तम्, अन्यथा “ नैगमः सङ्ग्रहश्चैव व्यवहारर्जुसूत्रको। शब्दः समभिरूढाख्य एवम्भूतश्च सप्त ते"॥ इत्यग्रिमपद्यो कसप्तनयक्रमाधिगतौ सत्यामेवाद्यास्त्रयो भेदा इत्यनेन नैगमसङ्ग्रव्यवहाराणां प्रतिपत्तिस्तथा आद्या इत्यनुवृत्तिमात्रंणाद्याश्चत्वार इत्यनेन नैगम-सङ्ग्रह-व्यवहार - सूत्राणां प्रतिपत्तिसम्भवात् , 'ऋजुसूत्रसहिता' इत्यपि पूरणमनावश्यकं स्यादिति विभावनीयम् । परे विति-तुशब्दो मुलेऽनुक्तोऽपि विशेषावगमाय पूरितः, 'परे' इत्यस्य 'उक्तशेषाः' इति विवरणम् , मता इत्यस्यानुवृत्त्या लाभेऽपि केषामित्याकाङ्क्षानिवृतये 'उभये गम्' इत्युक्तम् , यदा नैगमादयस्त्रयो द्रव्यार्थिका वादिसिद्धसेनमतानुसारिणां मते तदा ततोऽवशिष्टा ऋजुसूत्र-शब्द समभिरूलैवम्भूताश्चत्वारः पर्यायाथिकास्तेषां मते, नैगम-सङ्ग्रह-व्यवहारर्जुसूत्राचत्वारो द्रव्यार्थिकाः क्षमाश्रमणानां मते, तर्हि ततोऽवशिष्टाः शब्द-समभिरूदैवम्भूतास्त्रयो नयाः पर्यायार्थिका क्षमाश्रमणानां