________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतौ नयोपदेशः ।
विनाश " [
] इति वचनात् एवं च कारणेन सह कार्यमुत्पन्नमिति प्राप्तम्, यदि च स एव विनाशस्तदा प्रथमेऽपि क्षणे न सत्ता भावस्य स्यात्, तदैव विनाशात्, भावस्यैव विनाशत्वे सर्वदा भावस्य सत्त्वं वा स्यात्, अन्यथा क्षणोत्तरं तन्नाशाभ्युपगमस्याप्रामाणिकत्व प्राप्तेः, अथ कारणोत्पादात् कारणविनाशो भिन्नस्तदा कृतकत्वस्वभावत्वमनित्यत्वस्य न भवेत्, उत्पाद- विनाशयोस्तादात्म्यसम्बन्ध एव तस्य वक्तुं शक्यत्वात् व्यतिरिक्ते च नाशे समुत्पन्ने न भावस्य निवृत्तिरिति कथं क्षणिकत्वम् "इति तन्निरस्तम्, यतो द्विविधो विनाशः -संव्यवहारार्थस्तात्त्विकश्च, आद्यो भावनिवृत्तिरूप एव, द्वितीयश्च भावरूपः, तत्र कारणनिवृत्तिरूपोऽभावो लोकप्रतीत एत्र, नायं भावस्वभाव इष्यते, नापि कारणोत्पादभिन्नोऽभिन्नो वा नीरूपत्वात्, भेदाभेदप्रतिषेध एव केवलमस्य क्रियते, तदुक्तम् - " भावे ह्येकविकल्पः स्याद् विधेर्वस्त्वनुरोध [तः ]" [ ] इति, तेन व्यतिरिक्ते नाशे जाते क्षणिकरूपस्य भावस्यानिवृत्तिरित्यपास्तम्, यतश्च द्वितीयक्षणोत्पत्तिकाल एव प्रथमक्षणनिवृत्तिस्तेनैकक्षणस्थो विनाश इति समकालीनत्वं कार्य कारणविनाशयोरुपेयते तदा तयोः कार्यकारणभावो न स्यादित्यर्थः । तत्र हेतुमाह- यत इति । एवं च कारणविनाशस्य कारणोत्पादरूपत्वे च कारणविनाशस्य कारणोत्पादरूपत्वे च यदा कारण विनाशस्तदा कारणोत्पाद एव तथा च कार्योत्पत्तिकाले कारणविनाशो नाम कारणोत्पाद इति समकालोलत्तिकयोः कार्यकारणयोः कथं कार्यकारणभाव इत्यर्थः । यदि च कारणविनाश एव कारणोत्पाद इत्युपेयते तदा कारणमुत्पद्यत इत्युक्तत्या कारणं विनश्यतीत्येव प्रतीयते, तथा च यदा कारणोत्पादस्तदा कारणविनाश एवेति प्रथमक्षणेऽपि कारणविनाशस्यैव प्राप्तौ कारणस्य प्रथमक्षणेऽपि सत्त्वं न स्यादित्याह यदि च स एव विनाश इति - अत्रैवकारो विनाश इत्यनन्तरं योज्यः, तथा च स विनाश एवेत्यन्वये कारणोत्पादः कारणविनाश एवेत्यर्थो लभ्यते । तदैव प्रथमक्षण एव । यदि च विनाशो न भावाद् भिन्नः किन्तु भावस्यैव विनाशत्वं तदा प्रथमक्षणे भावोऽस्तीति निर्विवादं द्वितीयक्षणेऽपि भावविनाशस्य सत्त्वे भावस्यैव सत्त्वमिति सर्वदा भावस्य सत्त्वं स्यादित्याह - भावस्यैव विनाशत्व इति । अन्यथा भावस्य सर्वदा सत्त्वाभावे । क्षणोत्तरं द्वितीयक्षणे । तन्नाशाभ्युपगमस्य भावनाशाभ्युपगमस्य । अप्रामाणिकत्व प्राप्तेः अप्रामाणिकत्वप्रसङ्गात्, यतो भाव यदि द्वितीयक्षणे सत्तामनुभवेत् तदा तद्रूपो भावविनाशोऽपि द्वितीयक्षणे स्यात् भावस्य द्वितीयक्षणेऽसत्त्वे च तद्रूपस्य तन्नाशस्यापि द्वितीयक्षणेऽसत्त्वमेवेति द्वितीयक्षणे तन्नाशाभ्युपगमस्या सद्विषयकत्वेनाप्रामाणिकत्वमयत्नोपनतमित्यर्थः । यदि च कारणविनाशः कारणोत्पादाद् भिन्न एव, तथा च द्वितीयक्षणे कारणविनाशसद्भावेऽपि न कारणसद्भाव इति न कारणस्य सर्वदा सत्त्वापत्तिस्तर्हि कृतकत्वेन हेतुना विनाशित्वं यच्छन्दादीनां साध्यते तत्र कृतकत्वहेतुः स्वभावतयैवानित्यत्वस्य साधकः क्षणिकवादिनोऽभिमतः स्वभावहेतुश्च स एव भवति यस्य साध्येन सह तादात्म्यम् तश्च कृतकत्वमुत्पादरूपमनित्यत्वं विनाशरूपं तयोरभेदे सत्येव घटते, कारणविनाशस्य कारणोत्पादाद् भिन्नत्वे कृतकत्वा ऽनित्यत्वयोस्तादात्म्यलक्षणाविनाभावाभावात् कृतकत्वेनानित्यत्वानुमानं न स्यादित्याह - अथेति । तस्य अनित्यत्वे कृतकत्वस्वभावत्वस्य । कारणविनाशस्य कारणाद् भेदे कारणविनाशस्य समुत्पादेऽपि कारणस्य न किमपि जातमिति न तस्य निवृत्तिरिति न क्षणिकत्वं स्यादित्याह - व्यतिरिक्तं चेति । अविद्धकर्णाद्युक्तस्य निरसने हेतुमुपदर्शयति-यत इति । आद्यः सांव्यवहारिकः । द्वितीयश्च तात्त्विकः पुनः । तत्र तयोर्विनाशयोर्मध्ये । नायं भावस्वभाव इष्यते कारणनिवृत्तिरूपः सांव्यवहारिको विनाशो भावस्वरूपो नेष्यते । नापीति कारणनिवृत्तिरूपो विनाश: कारणोत्पादाद् भिन्नोऽभिन्नो वा नापीष्यते । तत्र हेतु: - नीरूपत्वादिति कारणनिवृत्तिरूपस्य विनाशस्य तुच्छत्वात् तुच्छे च भावस्वभावत्वादिकं न संभवत्येवेत्यभिसन्धिः । अस्य कारणनिवृत्तिरूपस्य ध्वंसस्य । अत्र वृद्ध बौद्धसंवादमाह - तदुक्तमिति । ' भावे ह्येकविकल्पः स्याद् ' इत्यस्य स्थाने 'भावे ह्येष विकल्पः स्याद् ' इति पाठो युक्तः, एष विकल्पो भिन्नो वाऽभिन्नो वेत्येवंस्वरूपो विकल्पः, हि यतः भावे वस्तुस्वरूपे, स्याद् भवेत् विधेः भेदाभेदादिविधानस्य वस्त्वनुरोधतः वस्तुन्येव संभवात्, प्रतिषेधस्य तु न वस्त्वनुरोधोऽतो नीरूपेऽपि भेदाभेदप्रतिषेधः कर्तुं शक्य इत्याशयः । ' तेन' इत्यस्य
१३५