SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । १२९ स्यादङ्करं स्यादित्यापादयितुं शक्यत्वात्, न द्वितीयः- एकस्यापि क्षणस्य स्वभावभेदेन भेदापत्तेः, तव मते स्वभाव-स्वभाववतोरभेदाभ्युपगमादिति वाच्यम् ; इतरसाहित्यनियतायां फलोपधानलक्षणाया. मपेक्षायां क्षणिकस्य सापेक्षत्वादेव समर्थस्य सहकार्यव्यभिचारात्, योग्यत्वे सतीतरव्यतिरेकात् कार्याभाववत्वलक्षणायां चापेक्षायां तस्य निरपेक्षत्वादेव तैर्विना तस्यासत्त्वात् विशिष्टार्थानिर्वचनात्, स्थिरस्य तु भावस्य तैर्विनापि समर्थत्वे कार्यकरणप्रसङ्गस्य वज्रलेपत्वात् , एकस्यैवानेककार्यकारिस्वभावस्य स्वकारणादुत्पत्तेः कार्यभेदेन स्वभावभेदापादनस्य च दूरे निरसनात् ; एतेनानकुरस्य पवनादेरकुरत्वे. नैकजातीयताप्रसङ्गः, अनङ्करदेशस्य तद्देशीयतया एकदेशप्रसङ्गश्च निरस्तः, नानाजातीय-नानादेशीयकार्यकारित्वलक्षणैकस्वभावत एव स्वहेतोरुत्पत्तेरभ्युपगमात् , न चास्थैर्येऽप्येष न्यायः सम्भवति, तदुत्पत्तेधीनानि स्युरभिन्नानि स्युरित्येवं प्रसञ्जने नापाद्या-ऽऽपादकयोवैयधिकरण्यम् । एतावता सामान्यतः प्रसञ्जनस्य सुग्रहत्वेऽपि विशेषतः प्रसञ्जनं न सुग्रहमित्यत आह-पवनादिकमिति- बीजं यथा येन स्वभावेनाङ्करं करोति तेनैव स्वभावेन पवनादीन् , तथा पवनोऽपि येन स्वभावेनाङ्करं करोति तेनैव स्वभावेन पवनादीन् . एवं कारणान्तरमपीत्यङ्करप्रयोजका यावन्तः कारणाना स्वभावास्ते सर्वे पवनादिकार्यप्रयोजका इति यावदङ्कुरप्रयोजकप्रयोज्यत्वलक्षणमापादकं पवनादिषु समस्तीति, “ यावदकुरप्रयोज्यं स्यात्" इत्यस्य स्याने यावदङ्करप्रयोजकप्रयोज्यं स्यात्' इति पाठो युक्तः । न द्वितीय इति- बीजमेकेन स्वभावनाङ्करं करोति, अन्येन स्वभावेन पवनादीन् करोतीति द्वितीयपक्षोऽपि न युक्त इत्यर्थः । निषेधे हेतुमाह-एकस्यापीति-क्षणमात्रवृत्तित्वात् क्षणरूपस्यै कस्यापि बीजस्याङ्कुरजननोपयोग्येकस्वभावः पवनजननोपयोग्यपरस्वभावः पाथोजननोपयोग्यन्यस्वभाव इत्येवं स्वभावभेदेन भेदप्रसङ्गादित्यर्थः । न चैकस्यापि कार्यभेदेनानेके स्वभावा भवन्तु नाम, तावतात. नेकस्वभावत्वमेवास्य भवेन्न तु भेद इत्यत आह-तय मत इति-पर्यायवादिनो मते इत्यर्थः, यदि स्वभावभेदेऽपि स्वभाववतो भेदो न भवेन्न तर्हि स्वभावस्वभाववतोरभेदो भवेत् , अभ्युपगम्यते च पर्यायवादिना तयोरभेद इति तदभ्युपगमबलादेव स्वभावभेदे स्वभाववतो भेदोऽभ्युपगन्तव्य इत्यर्थः । द्रव्यवादिनत्थं पल्लविताया आशङ्कायाः प्रतिक्षेपस्य हेतुं पर्यायवादी दर्शयति- इतरसाहित्यनियतायामिति-क्षणिकस्याङ्कुरकुर्वद्रूपात्मकस्य बीजस्य याऽङ्कुरलक्षणकार्य प्रति फलोपधानलक्षणा कारणता सैवापेक्षा, सा सहकारिनियतैव, इनरसहकारिसहितस्यैव बीजस्य सापेक्षत्वादेव फलोपधानलक्षणसामर्थ्यवतो नियमेन सहकारिसमवहितत्वमिति सहकार्यव्यभिचारान्नोपकारापेक्षानिबन्धनाऽनवस्थादुःस्थता क्षणिकपक्षे इत्यर्थः । स्वरूपयोग्यतालक्षण. कारणता तु क्षणिके नाभ्युपगम्यत एव पर्यायवादिनेति स्वरूपयोग्यतालक्षणकारणतामादृत्य या योग्यत्वे सतीतरव्यतिरेकात् कार्याभावत्त्वलक्षणाऽपेक्षा सा नास्त्येव क्षणिके इति तादृशापेक्षाराहित्यलक्षणनिरपेक्षत्वादेव क्षणिकस्य स्वकार्यकारित्वं समस्त्येवोक्तनिरपेक्षत्ववत एव क्षणिकात् कार्योत्पत्तिरभ्युपेयत एवं पर्यायवादिना, सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं क्षणिकस्य तदा भवेद् यदि सहकारिविरहकालेऽपि तस्य सत्त्वं स्यात् , न चैवमिति तस्य स्वसत्त्वदशायां कार्याभाववत्त्वं नास्त्येवेति कस्य सहकारिविरहप्रयोज्यत्वमित्याह-योग्यत्वे सतीति । 'इतरव्यतिरेकाद' इत्यत्र पञ्चम्यर्थः प्रयोज्यत्वम् । तस्य क्षणिकस्य, एवमग्रेऽपि । स्थिरस्य तु सहकारिविरहकालेऽपि सत्त्वमस्तीति सहकारिविरहप्रयुक्तकार्याभाववत्त्वलक्षणापेक्षा समस्त्येवेति न तादृशापेक्षायामाहतायां निरपेक्षत्वं तस्य, तथा च तस्य सहकारिविरहकाले सामर्थ्याभ्युपगमे कार्यकरणप्रसङ्गः स्यादेव, तद नीमसामर्थ्य च सामर्थ्या-ऽसामर्थ्यलक्षणविरुद्धधर्माध्यासाद् भेद आपतेदेवेत्याहस्थिरस्य त्विति । तैर्विनाऽपि सहकारिमिर्विनाऽपि । एकस्य क्षणस्य कार्यभेदेन स्त्रभावभेदतो भेदापादनं यत् कृतं द्रव्यवादिना तत् पर्यायवादी परिहरति- एकस्यैवेति । एतेन' इत्यस्य 'निरस्तः' इत्यनेनान्वयः । तद्देशीयतया अङ्करदेशीयतया । एतेन' इत्यदिष्टमेव हेतुं दर्शयति-नानेति- 'स्वभावतः' इत्यस्य स्थाने 'स्वभाववतः' इति पाठो युक्तः, नानाजातीयानि नानादेशीयानि यानि कार्याणि तत्कारित्वलक्षणो य एकस्वभावस्तद्वत एव बीजादिलक्षणस्य क्षणिकस्य कारणस्य स्वहेतोः स्वकारणादुत्पत्तरभ्युपगमादित्यर्थः । ननु स्थैर्यपक्षेऽपि नानाजातीय-नानादेशीय-नानाकालीनकार्यकारित्वलक्षणैकस्वभाववतः स्थिरस्य कारणस्य स्वहृतोरुत्पत्तेस्ततः क्रमिककार्योत्पत्तिः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'सम्भवति' इत्यनेनान्वयः। 'न चास्थैर्ये' इत्यस्य स्थाने 'न च स्थैर्ये' इति पाठो युक्तः । निषेधे हेतुमाहतदुत्पत्तेरिति-स्थिरकारणोत्पत्तरित्यर्थः । ननु कारणसमुदायलक्षणसामम्याः कार्योत्पत्तिव्याप्यत्वं 'यस्मिन् क्षणे यत्कार्य
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy