________________
प्रमाणमीमांसाः
कालावच्छेदेन एतत्कार्यं न उपलभ्यते ( नष्टम् ) इति प्रतीतिविषयत्वं
ध्वंसः ] ॥३॥
स्वरूपावच्छेदेन
स्वरूपान्तरव्यवच्छेदानोऽन्योऽन्याभावः ||४||
३७
ज्ञानदर्शनचारित्रगुणवान् जीवात्मा ॥५॥
जडत्वे सति आत्मनो विभावदशाजनकत्त्वं कर्म ॥६॥ मिथ्यात्वाविरतिकषाययोगेन कर्मण आत्मना सह एकीभवनं कर्मबन्धः
॥७॥
यथाध्यात्मम् असति सत्प्रकारिका बुद्धिः तत्कारणं वा मिथ्यात्वम् ॥८॥ षट्कायवधषडिन्द्रियेभ्यो यतनया अनिवर्तनं अविरतिः ॥९॥
जातिम्लानिवृद्धिप्रभृतिधर्मवान् सजीवः ॥१०॥
प्रमादवशात् प्राणिपीडनं हिंसा ॥१॥ [ प्रमादयोगेन शुभसंकल्पाभावे सति प्राणव्यपरोपणं हिंसा ||११||]
रागद्वेषजन्यो मनसः परिणामः कषायः ॥१२॥
[भवप्रयोजकाध्यवसायः कषायः ]
आत्मपरिस्पन्दनप्रयोजकत्वं योगत्वम् ॥१३॥
जिनवचनविषयकास्तिक्यप्रयोजकत्वं सम्यक्त्वम् ॥१४॥
सम्यक्श्रद्धया यथावस्थितपदार्थावगमः सम्यग्ज्ञानम् ॥१५॥ ज्ञपरिज्ञानपूर्वकः पापव्यापारपरिहारः संयमः ॥१६॥
उपाधिमात्रध्वंसो मोक्षः ॥१७॥